________________
श्रीआचा
परशस्त्रादि
गंग सूत्र
चूर्णिः
४ अध्य० १ उद्देशः ॥१२९॥
HTRUMASAILI
| बत्तव्वे रलयो एगत्ता पलियंतकडिति बुञ्चति, सव्यओ कम्माणं परियतं करेति, पलियते वा जेण तासु गईसु सुहदुःखेसु वा तं पलियं-कम्मं तस्स अंतकरी, आदाणं सयं आदत्ते, आदीयते वा कम्मं, सयं कतं सकतं, जेण पुरे संसारो, मण्णति-णस्थिति बेमि, कहं १, ण चिय अणिधणो अग्गी दिप्पति, ण वा दडे बीये अंकुरुप्पत्ती भवति, दग्धे वीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः। कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ।। १ ।। इति श्रीआचारांगेसीतोसणिज्जं णाम नइयमज्झयणं सम्मत्तं३।
अत्याधिगारी स एव, जीवाजीवाभिगमा सम्मदसणं, नवि मोतं च अणुयत्वइ, वितिए अज्झयणे परिणाए थिरीकतं, ततिए भावमुत्तदोसा भावजागरणा सीतोसिणजस्स गुणा ण य एगंतेण दुक्खेण धम्मो सुहेण वा कसायवमणं च, एवं च सहमाणस सम्मत्तं भवाति सम्मत्त अवसरो, किं , जं एतं भणितं एतं सम्मं बुच्चति, एतंपि सम्मं, इह तु तिण्णि तिसट्ठाणि पावातियसयाणि परूवित्ता ससमए ठाविज्जति. जहा वा चातुस्सालमज्झगतो दीवो तं सव्वं उजोवेति एवं एतं अज्झयणाणं मझगतं सव्यं आयारं अबभासति, अह पुण पव्वइयमंत्तस्स परउत्थिया णिदिजंति तो कदायि अपुट्ठधम्मो सेहो इमे अत्तुकोसपरपरिवायरतित्तिकाउं विप्परिणामिज, एसो अज्झयणसंबंधो, सुत्तस्स सुत्तेणं-किमत्थि कम्मोवहि ? णस्थिति, तं च दुक्खं सद्दहिजति, तं च सद्दहमाणस्स सम्मत्तं भवति, एस सुत्तेण संबंधो, एतेण संबंधेण आगतस्स अज्झयणस्म चत्तारि अणुओगद्दारा परूवित्ता अस्थाहिगारो दुविहो-उद्देसत्थाहिगारो अज्झयणस्थाहिगारी य, तत्थ उद्देसत्थाहिगारो 'पढमें' त्यादि (२१२, २१३-१७५) पढमे मम्मावातो, वितिए अण्णउत्थिया परिन्छिजंति, ततिए अणवजतवो वणिजइ, चउत्थे सुत्तेण तवेण य आवीलेयव्वं सरीरं अट्टविहं च कम्मं, अज्झयणस्थाहिगारो मम्मत्तो, णिक्खेवो तिविहो-णामणिप्फण्णे 'णामं ठवणा मम्म' (२१६-१७५),
॥१२९॥