SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ U श्रीआचारांग सूत्र चूर्णिः ॥१३०॥ नामसम्मत्तं ठवणसम्मत्तं दध्वसम्मत्तं भावसम्मत्तं, णामठवणाओ गयाओ, दव्यसंमे इमा गाहा 'अह दबसम्म (२१७-१७५) द्रव्यादिआणुलोमियं जं जस्स द्रव्यं इच्छाणुलोमं वट्टति तं दध्वसम्मं, जह इच्छति तहेव भवति, कतसंखतसंजुत्तं अद्धगाहा ।। कतं जहा सम्यक् रघो सलक्खणनित्तणाविसेसा सम्मं भवति, जस्स वा सो कतो तस्स अहीणकालकतत्ता सुकतत्ता य सम्मं भवति, 'संवतं'ति कारियं पडाति पुणण्णवं भवतित्ति दब्बं सम्म, 'जुत्तंति खीरसकराणं संगम जहा तहा अण्णं अविरोधितं दब्बसम्म, विवरीतं | असम्म जहा तिल्लदहीणं, पयुत्तंति जस्स जेण दव्वेण पयुत्तेण संमं भवति जहा रोगियस्स ओसहेण तिसितस्स पाणेण भुक्खियस्स ओदणेण अण्णहा असम्म, जं वा दवं लाभएण पयुक्तं लाभकरं भवति तं सम्म, सेसमसम्मं, विजदपि किंचि सम्मं भवति, विवरीतमसम्म, मिन्नं कागादीणं सम्मं भवति, बडुइतस्स. असम्मं, गंडिणो वा गंडे भिन्ने सम्म इहरहा असम्मं, भावसम्म तिविहं "तिविहं तु भावसम्म' गाहा (२१८-१७६) नाणसम्म दुविहं-खइयं च खओवसमियं च, दंसणसम्म तिविहं-वेइयं च खइयं च खओवसमियं च, एवं चारितंपि, जति तिण्हवि एतेसि भावसम्मं तो अविसेसो, कम्हा दरिसणस्सेव सम्मत्तसहो ?, रूडो, तं च इह अज्झयणे वन्निजति, णेतराणि ?, भण्णति, तप्पुब्वाणि इतराणि, णवि मिच्छद्दिहिस्स सम्मं नाणचरित्ताणि, एत्थ दिटुंतो दोहिं रायकुमारएहिं अंधेण अणंधेण य, 'कुणमाणोऽविय किरिय' गाहा (२१९-१७६) दोवि लेहकलं गाहिता, जाओ अंधपाउग्गाउ गंधब्वाइप्रो कलाओ, अणंधो ईसत्थं सिक्खति, सोय अंधो सए पुरिसे पुच्छह-सो किं करेति ?, ईसत्थं सिक्वतीति, | पितरं तनिमित्तं विष्णवेइ-अहंपि सिक्खामि, तेण बुच्चति-तब जातिअंधस्स किं ईसत्थेणं ?, पडिसिज्झमाणोऽवि ण हाइति, तेण | ईसत्थायरिया उवणीता, संधामुट्ठिए खिविति, सो य सचखुओ जाहे विझगातिं विंधति ताहे आयरिएहिं अन्नेहिं य पास-IC॥१३०॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy