SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्री आचा रांग सूत्रचूर्णि : ॥२१३ ॥ अस्थिति ण पडसे हे ण मे कोइ अत्थि जो इहं जरामरणरोगपरित्ताणाए, किं परलोए ?, जहा धणे उवजिते अभेऽवि भोतव्यसहाया लब्भंति, ण एवं कम्मउवज्जियस्स अण्णे वेयंणसहाया लब्भंति, इति एगो अहमंसि जयमाणे इति एवं णच्चाएको अहं, मेण कोयि, पिहं कम्मं विवागाणं, तेण एव जा परिव्वइत्तं, सयणसाहुमहाओ व रागदोसवजितो एगल्लविहारी वा कम्मविधुणणाधिगारो अणुयत्त, अतो लोगमादाय आरम्भ जे एत्थ कुसीलादिदोसा भणिता तत्थ द्विता एत्थ विरए अणगारे एत्थति एत्थ कम्मविधुणणे विसयकसायविरागलक्खणे, णत्थि से अगारं अणगारे, सव्यओ मुंडे रीयंते, दव्यमुंडे सिरसा भावमुंडे इंदियमुंडो, तंजहा 'सदेसु य भद्दय पावएसु०' एवं कसायमुंडोऽवि कोहस्स उदद्यनिरोहो विफलीकरणं वा, रीयमाणा अणियतविहारेणं, कोथि सो जे अचेले चिणंति तं चिज्जं, एवं चेलं दव्वे भावे य, दव्वे तित्थगर असंत चेलो, भावे रागदोसविजओ, सेहावि चेलेहिं | अचेला संविक्खमाणा ओमोदरियाए समं विक्खमाणे संविक्खमाणे, दब्वभाव उमोदरियाए, भावे अप्पको अकोहे वा, से अकोहे व, हते व लूसिते वा अक्रुद्धो वा, एवं हते च हतो वा अट्टिमुट्ठितल को प्परादीहिं, लूसितेति उम्मुसितेत्ति, उम्मुएण जो अंकिओ, अणुवसुणं भंगो वा लूसितो वा हत्थे पादे वा, तत्थ अकोसा धुते णेव भवंति, तंजहा - पलियगंथे, पलियं णाम कम्मं, सो य कम्मजुंगितो पव्वइओ, ण तहा, कट्ठहारो वा, देसं वा पप्प मिल्लेवगादि णिक्खमंति, सो य केणइ सयक्खेण परीक्खेण वा असूयाए पगडं वा पगंथति, असूयाए ताव णाविअणिल्लेत्रगो तणहारगो, पगडं तुमं तणहारओ तहाविण लज्जसि ममं सह विरुज्झमाणो, सरीरजुंगिते वा सूयाएव अहं काणो कुंडो वा पागडं कोढिग कुओ वा, एवं ओरालाहिं भासाहिं पगंथंति, अहवा पथ० अदुवेती अत्रेह चैव जगारसगारेहिं मिसं कंथमाणो पगंथमाणो, अहवा अदुवेति, एगे एकसिं दो वारे, एवं ताव के णिक्खता एकत्वादि ।।२१३॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy