________________
.. चूर्णिः
.
उविच्च धम्म आयरियसमीवं उवसमस्स वा समीवं, कामादितिसच्छेदाओ उवसंते, तज्झोसमाणेति 'जुषी प्रीतिसेवणयोः' नं0 श्रीआचा
उपरतजहोद्दिडं झोसमाणे-फासेमाणे, एवं झोसंतस्स के गुणा भवंति?-आदाणीयं परिणाय आदिजति आयत्ते वा आदाणीयं,
जोषितादि रांग सूत्र
जं भणितं-संसारबीजं पलियं भणियं, तंजहा-प्रलीयते भवं येन, आदानमेव पलितं, परियाओ णाम सामण्णपरियाओ, नाण॥२१५॥ दंसणपरियाओ, दीहेण वा अप्पेण वा परियाएणं, विगिंचई विसोहेति अवकिरति छड्डेति, पिहीकीरमाणं णिज्जरा, णिजरत्ति वा
तवोत्ति वा एगट्ठा, तत्थ बाहिरभंतरतवो अधिकृत्य बुच्चति, तत्थ इतरा इतरेहिं तत्थति तत्थ साहुविहारपायोग्गे गामे णगरे णिवेसे, इतरा इतरं इतरेतरं, कम्मो गहितो, ण उद्धइयाहिं देसीभासतो वा जं अन्भंतरं बुच्चति, इतरा इतरं जंतवो विणिकट्ठतरं जाव दमगकुलं, एवमितरा इतरं इतरेतरं भवति, कुच्छिते सलतीति कुशलं, सो य एवं चरति, सकेसणाये सव्वेसणायो सुद्धेसणाए अलेवकडाए, चत्तारि उवरिल्ला, एताओ गच्छणिग्गयाणं, तत्थ पंचसु अग्गहो अभिग्गहो अण्णतरियाए, सव्वेसणाएत्ति गच्छवासी सव्वाहिवि गिण्हंति, से मेहावी परिव्वए स इति जो सो आदिआदिसुत्तेहिं उवदिवो तंजहा, उधुमाणो णियते | धुणिता, कम्मधुणणाए उवद्वितो, मेहाए मेहया धावति, परि समंता सव्वओ ते गामादीणि, अहवा जावंति सगच्छो नाणिएहितो PA परिव्वए सुद्धसणा परिव्ययमाणो, समणुण्णं वा लद्धं इतरं वा अतो सुब्भि अहवा दुन्भि, सुरमिगहणा गंधादिहीणं, अहवा सुद्धे| सणाए सव्वेसणाए से परिचागो गहितो, सुभि अहवा दुभि, गंधकामपरिच्चागो भणितो, एतं इंदियाहिगारे, अहवा तत्थ भेरवा अहवा तत्थ विहरंतस्स भयाणगा भेरवा सदा गहिता अकोसा, तद्यथा-णिन्भत्थणादि, एवं रूवाणिवि मेरवाई भवति, जहा 'तस्स पिसायस्स अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-सीसं से गोकिलजसंठाणसंठिती', गंधावि अहिमडादि उव्वेयणया, २१५॥
NAND
HIR