________________
अप्रमादादि
श्रीआचारांग सूत्र
चूर्णिः ॥२१२॥
अवितिण्णा चेते । इदाणिं पुण अप्पमादो सहिते-धम्ममादाय जाणि प्पमादसुत्ताणि भणिताणि तंजहा अहेगे तमच्चायी० एताणि विवज्जतेण पढिजंति, अत्थ आसवातो तंजहा-अहेगे तं चाई सुसीले वत्थं पडिग्गहं अविउसज्ज अणुपुटवेणं अहियासमाणो परीसहे | दुरहियासओ कामे अममायमाणस्स, इदाणिं वा मुहुत्ते वा अपरिमाणाए भेदे, एवं ता अंतराइएहिं कम्मेहिं वितिण्णा चेते, एयाओ
आलंबणाओ कामे अणासेवमाणे 'अह एगे धम्ममादाय' एवं अप्पमादेणं पमादो अंतरिओ उवदिट्ठो, भणियं च-“यस्त्वप्रमादेन तिरो प्रमादः, स्याद्वापि यत्तेन पुनः प्रमादः। विपर्ययेणापि पठंति तत्र, सूत्राण्यधीगारवशाद् विधिज्ञाः ॥१।। एतं अण्णोण्णमणु|गता अहिगारवसेणं, अधिगे, अधेति अणंतरं कामो उवदिट्ठो, एगे, ण सव्वे, रागदोसमुक्का एव एगे जइणं धम्म आदाय, जं भणितं । | गिण्हित्ता, अहवा सुयधम्मं चरित्तधम्मं च, केरिसो सो.धम्मो ?, वुचति-अणेलिसं, केचिरं कालं?, तेण बुचति-आदाणपभती आदीयत इति आदाणं-नाणादि, अणुवसुप्पमितिं वसुप्पभितिं वा, अण्णहावि पढिजति-सहिते धर्ममादाय, आदाणपभितं, सुपणिहिते-सुठुट पणिहितं सुपणिहितं, जंभणितं-सुप्पणिहितेंदियो, उवदेसमेव चर अपलीयमाणे दढे, चर इति उवदेसो, धम्मं चर, अप परिवर्जने, लीणो विसयकसायादि, तेण सत्तुहवल्लीणओ, जो जहारोवियभारवाही, अदढं जस्स खइयं कुटुंबा उद्दे| हिया खइयं वा कटुं दुबलं, बलियं खइरसारादि, भावो दुब्बलो धीईए संघतणेण वा दढो, तेहिं चेव सर्व गंधं परिणाय, सव्वं निरवसेसं गंधो गेही कंखत्ति इति वा एगटुं, दुविहाए परिणाए सएण महामुणी, एस इति जेण गेही परिण्णाता, भिसनतो पणतो, धम्मं वेरग्गं इंदियं वा भावधुणणं, पणतो महंत मुणेति संसारं, पहाणो वा मुणी, सो एवं महामुणी आसएण ते महामुणी अतियच सबओ संगं अतियच्च अतिकम्म, सव्यं सव्वत्थ सब्वहा सव्वकालं, संगोणाम रागो, अहवा कम्मस्स संगो, ण महं
ADDA
॥२१२॥