SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ नादि श्रीआचारांग सूत्र चूर्णिः ॥२११॥ VA जीवियस्स अंतराइयं भवति, किं पुण कामा ण सेवियव्या ?-'इदाणिं वा मुहुत्ते' इमंमि काले इदाणिं, पव्वतंतो कोइ उप्पव्व- उत्प्रव्राजजइ य, मित्तो वा जीवियाओ विहण्णति, वातादि अण्णतरे वा, रोगेण आसुक्कारिणा तं मुहुत्तस्स, कोयि तद्दिवसं कंडरीओ वा, अहोरत्तसत्तरत्तस्स अद्धमास जाव कोडी एवं अपरिमाणाए, एतेणं तस्स परिमाणं ण विजति, भेदो जीवसरीरप्पा, अहवा अपरिमाणाए उवकमेणं अणुवकमेणं वा ण णजति कहं गमणमिति, उवक्कमेवि सति ण सो उवकमविसेसो णअति जेणं मंतव्वमिति, तंजहा'अज्झवसाणणिमित्तं जीवा बंधंति दारुणं कम्म०' गाहा ॥ डंडकससत्थरज्जु एवं से अंतराइएहिं' एवमघारणे, अवधारणा- | || देव हि सअंतराया कामा, जति से केति पुखुज्जुत्ता अह तहा रागादि वा कम्म काउं उबजेत्ता कोद्दवकूरासिणा साणियापउत्तेणं पलालसाइणा वा, सो एवं तेसिं णिप्फलो दिक्खापरिचागो, ण य गृहं ण य परलोगो, साहूणं पुण जति णाम अण्हाणाइ दुक्खं तहावि तप्फलं, धम्म णं चरमाणस्स, सफला जंति राइओ। अकेवलिएहिं' केवलं-संपुण्णं ण केवलिया-असंपुण्णा, मणुस्सेसु ताव पेहजणे परोप्परेण कामभोगा छट्ठाणपडिया, ततो मंडलियस्स अणंतगुणा, बलदेव वासुदेव चक्वट्टि अणंतगुणा, कमसो चकवट्टिस्स, माणुसस्स वा केवलाण य पडिभग्गो समाणो मंडलियाईणं चउण्हं ठाणाणं एगतरंपि आराएति, रजं णाम कोइ आरातिजा, जहा कंडरीओ, ते तु अकेवला, ते सव्वकामभोगे तु पडुच्च से जहाणामए केइ पुरिसे पढमजोवणुट्ठाणबलत्थे• तस्स पुरिसस्स काम| भोगेहिंतो एत्तो अणंतगुणं मंडिलयबलदेववासुदेवचकवटिवाणमंतरजोइसिय जाव अणुत्तरोववाइयाणं, तेसिं केवलं 'अवितिण्णा चेव' विविहं तिण्णा वितिन्ना ण वितिण्णा अवितिण्णा, वेरग्गेण एते कोइ तिण्णपुव्वो तरति वा तरिस्सइ वा, जहा अलं मम तेहिं, |च पूरणे, एते मणुस्सकामा, एवं दिव्यादि, आतुरं लोगमादाएत्ति जाव तहत्ति अहेगे तमच्चाई, पमादो उवदिट्ठो जाव इमं सुत्तं ॥२११॥ READHIRAIL CAN
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy