________________
नादि
श्रीआचारांग सूत्र
चूर्णिः ॥२११॥
VA
जीवियस्स अंतराइयं भवति, किं पुण कामा ण सेवियव्या ?-'इदाणिं वा मुहुत्ते' इमंमि काले इदाणिं, पव्वतंतो कोइ उप्पव्व- उत्प्रव्राजजइ य, मित्तो वा जीवियाओ विहण्णति, वातादि अण्णतरे वा, रोगेण आसुक्कारिणा तं मुहुत्तस्स, कोयि तद्दिवसं कंडरीओ वा, अहोरत्तसत्तरत्तस्स अद्धमास जाव कोडी एवं अपरिमाणाए, एतेणं तस्स परिमाणं ण विजति, भेदो जीवसरीरप्पा, अहवा अपरिमाणाए उवकमेणं अणुवकमेणं वा ण णजति कहं गमणमिति, उवक्कमेवि सति ण सो उवकमविसेसो णअति जेणं मंतव्वमिति, तंजहा'अज्झवसाणणिमित्तं जीवा बंधंति दारुणं कम्म०' गाहा ॥ डंडकससत्थरज्जु एवं से अंतराइएहिं' एवमघारणे, अवधारणा- | || देव हि सअंतराया कामा, जति से केति पुखुज्जुत्ता अह तहा रागादि वा कम्म काउं उबजेत्ता कोद्दवकूरासिणा साणियापउत्तेणं पलालसाइणा वा, सो एवं तेसिं णिप्फलो दिक्खापरिचागो, ण य गृहं ण य परलोगो, साहूणं पुण जति णाम अण्हाणाइ दुक्खं तहावि तप्फलं, धम्म णं चरमाणस्स, सफला जंति राइओ। अकेवलिएहिं' केवलं-संपुण्णं ण केवलिया-असंपुण्णा, मणुस्सेसु ताव पेहजणे परोप्परेण कामभोगा छट्ठाणपडिया, ततो मंडलियस्स अणंतगुणा, बलदेव वासुदेव चक्वट्टि अणंतगुणा, कमसो चकवट्टिस्स, माणुसस्स वा केवलाण य पडिभग्गो समाणो मंडलियाईणं चउण्हं ठाणाणं एगतरंपि आराएति, रजं णाम कोइ आरातिजा, जहा कंडरीओ, ते तु अकेवला, ते सव्वकामभोगे तु पडुच्च से जहाणामए केइ पुरिसे पढमजोवणुट्ठाणबलत्थे• तस्स पुरिसस्स काम| भोगेहिंतो एत्तो अणंतगुणं मंडिलयबलदेववासुदेवचकवटिवाणमंतरजोइसिय जाव अणुत्तरोववाइयाणं, तेसिं केवलं 'अवितिण्णा
चेव' विविहं तिण्णा वितिन्ना ण वितिण्णा अवितिण्णा, वेरग्गेण एते कोइ तिण्णपुव्वो तरति वा तरिस्सइ वा, जहा अलं मम तेहिं, |च पूरणे, एते मणुस्सकामा, एवं दिव्यादि, आतुरं लोगमादाएत्ति जाव तहत्ति अहेगे तमच्चाई, पमादो उवदिट्ठो जाव इमं सुत्तं
॥२११॥
READHIRAIL
CAN