SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ वसुत्वादि श्रीआचा- रांग पत्र चूर्णिः ॥२१०॥ वसति जेहिं गुणो सो वसु, अणु पच्छाभावे थोवे वा, "वीतरागो वसुर्जेयो, जिनो वा संयतोऽथवा । सरागोऽनुवसुः प्रोक्तः,स्थविरः श्राव- कोऽथवा ॥१॥""जाणित्तु धम्मं अहा तहा' सुणेत्तु धम्मं सुयधम्मं चरित्तधम्मं च, दसविहोवा, तंणच्चा, अहा तहत्ति तहा तहत्तिकाउं चिरं अप्पं वा कालं 'अहेगे तमच्चाई कुसीला' अधेति अणंतरिए, एगे, ण सव्वे, तमिति तं वसुं संजममियरं वा, अच्चाई णाम | अच्चाएमाणा, जं भणितं-असत्तिमंता, कुच्छितं सीलं तप्रिति कुसीला, परिण्णालोवातो कुसीला, किं पुण जे अन्नं करिस्संति ? केइ वा वण्णलिंगत्तणेणं अच्छंती, केइ लिंगं छडेति, ये लिंगं मुयंति तं पडुच्च वुच्चति, तत्थ-'पडिग्गहं कंबलं पादपुंछनं विउसज्ज' वत्थं सुत्तियकप्पा पडिग्गहो-पादं कंबलगहणेणं उण्णितकप्पासिता गहिता, पादणिजोगोवा, पादपुंछणं रयहरणं, एवमादि, विविहं उसजा कोयि सावओ भवति, कोवि दंसणओवि, भविस्सति वा गिही कुलिंगी वा, कहं ?-तो दुल्लभं लमित्ता चरित्तं ण अञ्चतं अणुपालितं, ते तु परीसहेहिं पराइया, ते य 'अणुपुत्रेणं अणाहियासेत्ता' अणुपुब्बी णाम कमो, (परिसहणंति वा) अहिया| सणंति वा एगट्ठा, परीसहा ते य एवं अणुपुव्वेणं ण अहियासिजंति, सई सुणेत्ता तत्थ मुच्छति, तं वा प्रति अभिसर्पति, ण य | से अव्वाचारं करेइ, तदुवरमे य तदेव अणुस्मरति, एवं दुरधियासा भवंति, जाव फासा, एवं अणिद्वेसु दोसं करेति, जहा सो खुडओ सुगओजातो, एवं दुरधियासेजा, अणुपुब्वेणं अणहियासेमाणे णचावि यातुरं लोयं हिचा हि पुन्धमायतणं वसु अणुव| सुत्तं वा पावित्ता पडिभजंति 'कामे ममायमाणस्स' अप्पसत्थिच्छामदणकामा, माणुसए तिविहे अधिजं कामेमाणस्स, तस्स हि पत्तकामस्सवि सतो अणेगे पञ्चवाया भवंति, किं पुण जस्स ते ण चेव संति?, अहवा अहिकामे चक्कवट्टिबलदेववासुदेवकामे एकमादि, जो पुण धुणिजति-उप्पञ्जाविजइ सो णियाणंपि करेमाणो ण उत्तिमे पुरिसो भोगे तंमि भवे पावति, तस्स कामभोगकारणस्स ॥२१
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy