SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग मूत्र चूणिः ३ उद्देशः ॥२०९॥ MAITHUNDRANIHIBIPANI NIROINSPIRATIPREAL 'या गतिः क्लेशदग्धानां'ततो वुचति-विसयतिसियाणं अयाणगाणं एतं आलंबणं, जाणओ पुण 'किह णाम से तत्थ रमति' | किहमिति परिपण्हे, कहं णाम सो णिविणकामभोगो पब्बइओ व संतो पुण गिहवासे रमति धिति वा करेति ?,"पुत्रदारकुटुंबेषु, सक्ता मोदंति जन्तवः। सरःपङ्कार्णवे मना, जीर्णा वनगजा इव ।। १॥" एवमादि, एतं से जं भणितं एयं धुणणाविहाणं, एतं नाणं नाम अवितहं उबलंभो, अणुगतं अणुकूलं आयरियसमीवेऽणुवसाहिऽणुवासिजासित्ति बेमि । षष्ठस्याध्ययनस्य प्रथमोदेशकः समाप्तः । ___ उद्देसाभिसंबंधो स एव धुगणाहिगारो अणुयत्तति, तत्थ पढमे गियगा विधुया, वितिते कम्मविहुणणं भण्णति, ताणि दुक्खं || | धुणिजंति, तदत्थमेव नियगा विहुणिजंति, सुत्तस्स-किं णाम सया सरणं समेति अपरे चत्तदोसे जाणतो पस्संतो, इमं च अन्नं जाणति पस्सति, तंजहा-आउरं लोगमादाय, किंच-एतं जं भणितं, एतं णियगविहुणणं, एतेण य संमं अणुवासिन्जासि, इमं च | अण्णं, तंजहा-आउरं लोगं, अच्चत्थं तरतीति आतुरो, मातापितिमादि सयणलोगं, केण आउरं ?, ओहेण आउरं तब्धियोगे, तेहिं तेहिं कन्जेहिं परिहायमाणेहिं आतुरं, तमादाय-तं पप्प, जहिच्छाया संबोहणत्थेवि, अहवा तमादाय-तं घेत्तुं, बुद्धीए आतुरं लोगं णाणेण आदाय, जहित्ता पुवमायतणं-आयतणट्ठाणं-आसयो “गिहाणि धनधान्यं च, कपाया विषयास्तथा । कत्थो वाऽसंयमो ह्येते, सर्वमायतनं नृणां ॥१॥"हिचा उवसमं इह पवाहि वा' आदिअक्वरलोवा अहिचा, इहत्ति अस्मिन् प्रवचने, इहेति मणुस्सलोए, इह वा इहं अज्झयणे, उवसमणं उबसमो-संजमो, जो वा जत्थ पिई करेंति से तस्स उवसमति, वसित्ता बंभचेरंसि' तं संजमो सत्तरसविहो, वसित्तु वा पालित्तु वा एगट्ठा, तं च बंभचेरं वितितं से णाम चारित्रं, अवा संजमो दुहा भवति-से वसुमं ॥२०९॥ Id
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy