________________
पराक्रमादि
श्रीआचारांग सूत्र
चूर्णिः ॥२०८॥
पभूता, अभिसंबुद्धा जाव अदुवारिसाओ आरब्भ सतिवरिसेणं देमूणा वा पुचकोडी, अभिसंबुद्धा तित्थगरा, सव्वे अमिसेगकाल एव संबुद्धा, सेसावि केई अपडिवडितेणं सम्मत्तेणं गन्भं वक्कमंति, केसिंचि गम्भट्ठाणं जाइसरणेणं उप्पाइ, पसूयाण वा बालते जाव वुडत्ते अमिणिक्खंता, कम्माभिमुहा णिक्खंता अभिणिक्खंता, अणुपुव्वेणं जो एसो आदि उवक्कमो उवदिट्ठो, महंतं जेण मुणितं जीवादि वा सो महामुणी, तं परक्कमंतं परिदेवमाणा' तं ते च साहुं आदिओवा कम्मति अब्भुञ्जयविहाराय मोक्खं वा मातापितामादि णातिगा देवणं-कंदणं, मा णे जहाहि इति ते वदंति, छंदोवणीता' छंदो-इच्छा, छंदा उवणीया छंदेण वा उवणीतं, जं भणितं-अण्णोण्णवसाणुयत्तं, अज्झोववण्णा तेहिं तेहिं संबंधिविसेसेहिं कारोवकारविसेसेहि य मुच्छिता-गिद्धा गढिता अज्झोववण्णा, अञ्चत्थं कंदो अकंदो, तेहिं उवसग्गविसेसेहिं अकंदं कुव्वंति अकंदकारी, जणंतीति जणगा, मम पिया बंधवा रोयंति, | रुदंता य एवं भणंति-'अतारिसे मुणी' उद्धं णवि ओहं-संसारसागरतारी मुणी भवति जेण जणगा पगतं जढा विविहं जढा | विजढा भावितं अणुरत्ता कुयमाणा दीणदुम्मणमाणसा 'णाह ! पित कंत सामिय' एवमादि, अहवा अतारिसोण तारिसो, मुणी
त्थि, जेण किं कयं-जेण जणगा विप्पजढा, अहवा अतारिसो पोतबहणं णावाभृतो अपणो परेसिंच संसारसमुद्दतरणाय जणया | दुच्चता जेण विप्पजढा 'सरणं तत्थ से णो समेति' सरंति तमिति सरणं, तत्थ-बंधुगणे, ण णवि, सोतं अणुरत्तंपिबंधवगणं सरणमिति समत्थं समं वा, ते इति समेति, जह ते मम परलोगभया सरणं भविस्संति एवं ण समेति, अहवा सरीरादिपरित्ताणाए जह वुत्तं तेहिं ण सो संसारं तरति, जणगा जेण विष्पजढा, एतप्पगारं अणुलोमं उबसगं सरणं समेति, जहा मम मातापितिमादि, एवं दुक्खपरित्ताणाए भविस्सति, किं, न रमणीयो गिहवासो जेण सो ण रमति, गिहवासे किं धम्मो णत्थि, भणियं च
(
॥२०८॥