SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्र चूर्णि : ॥२०७॥ अलं विसयासेवणयाए, उवदेस - एतं पासह 'तं पास गुणी' एतदिति जं भणितं रोगादि कम्मेणं दुक्खं भवतीति तप्पडिगारणिमित्तं च वासगारसगादिपाणा पाणे मुसावायाइसु त पसञ्जए, तं एतं पस्स, जं च अण्णं, भणितं च-गंतुं गंतुं सीहो पुणो पुणो मग्गओ पलोएह । सुत्तत्थीवि हु एवं गतंपि सुत्तं पलोएति ||१|| मुणेति मुणी, हे मुणी, महंतं भयं महन्भयं विचित्तकम्मफलविवागं संसारं, तब्भया पाणादिवायातिउज्झी, ण इति प्रतिषेधे, पतित्रयणं प्रतिवातो, किंचिदवि तसं थावरं वा जोगत्रिकेण करणत्रिकेण वा जाव परिग्गदं जहुद्दिट्ठकमेण य 'आजाण भो' अच्चत्थं जाण, भो आमंतणे, जं करणीयं ण वा, अहवा जं भणितं वक्खमाणं च एतं अत्थं जाणह-पासह सद्दहह, सोतुं इच्छा सुस्सा धूणणोवायजाणत्थं गुरुकुलणिवासी जं इमं णियगधुणणाहिगारे वट्टमाणे 'धुयवायं पवेदइस्सामि' घुयं भणितं, घुयस्स वादो धुव्वति जेण कम्मं तवसा, भणियं च - "जं अण्णाणी कम्मं खवेइ बहुयाहि वासकोडीहिं० ।” णागज्जुणीया 'धुतोवायं पवेदइस्सामि' जेण कलत्रमित्तादि अहवा पसंगं, पन्त्रअं उवेज कम्मं धुणति तं उवायं साहु आदितो वा वेदितं पवेदितं पुण केइ पढमेण पव्त्रजसत्तेण धुणंति कम्मं, केइ बितिएणं जात्र अट्टमेणं, एतेसिं च सव्वेसिं इमो चरित्तलाभोवातो, 'इह खलु अत्तत्ता तेसु तेसु' इहेति इह मणुस्सलामे, अत्तभावेण अत्तत्ताए उवत्रअंति, ण तु अन्नो उबवायंतो कोई इस्सरो पयावई वा, सो उबवजमाणो अत्तत्तेण उववज्जर, णत्थि भूतधातुपच्चयासंघातमित्तमेव, 'तेसु तेसु'त्ति उत्तम अहममज्झिमेसु, जेहिं पुव्वं सामन्नं कयं सायगत्तं वा, मिच्छादिद्दिट्ठी वा पयणुक्रम्मा, (अभिसरण ) अभिसंभूता तत्थ अभिसेगो सुकसोणितवातो तया उववण्णमित्ता. तत्तुल्ला भवंति, ततो अमिसेए भूता 'सत्ताहं कललं भवति०' अनुपातो आरद्ध जाव पेसि ताव अभिसेयभूता, अभिसंजाया च पिलगादिकमसो अंगं उवंगं णारुच्छिरासी सरोमाइकमेणं अक्खता, अमिणिविट्ठा धुतवादः ॥२०७॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy