________________
प्रगल्भादि
श्रीआचारांग सूत्र
चूर्णिः ॥२०६॥
वुच्चति 'इति वाले पकुवई' इति एवं, जेण अट्टो रोगायंकेहिं रागदोसेहिं वा तेण दोहि आगलितो बालो मिसं कुम्वइ, जं वुत्तं | पाणा पाणे किलेसंति जोगत्रिककरणत्रिकेण, पढिाइ य 'इति बाले पगम्भंति' पाणाणं किलेसादि करेंतो पगब्भं गच्छति, जं भणितं धारिद्वं, तंजहा-को जाणइ परलोगे, परलोगरूवस्स ण बिभेति, जातो एवं आतुरो रोगपडिगाराय पाणा पाणे किलेसंति | 'एए एते रोगा वहुं मच्चा' जहुद्दिट्टकम्मेणं 'गंडी अहवा कोढी मूलसीसरोगा य आयंका, बहु इति वातादिसमुत्थाणं रोगाय| काणं अठ्ठत्तरसयं, तेसिं उदयेण आतुरो भवति, अहवा खुधतिसासीतउण्हाइएहिं विसेसेणं णिचं आतुरे सत्ते, वातातिसमुत्था रोगा सविसयलद्धअवगासा परियावंति, ण य ते उप्पण्णे कोइ णियत्तेउं समत्थो, तेण वुच्चति 'णालं पासं' णो इति पडिसेहे, अलं णिवारणे, णो तेसिं उप्पन्नाणं सयणो अलं निवारणाय, भणियं च-"सयणस्सवि मज्झगओ०" नाणादिभेदसझं सव्वं कम्म, रागाण उवसमणं तत्थ जइयवं, ण तु वातादिरोगउवसमे कजं, परमं णिव्वाणं, तं कंखतेणं ‘एवं पस्स' दट्टण य तहा करेहि, | अहवा जं वुत्तं पाणी-पाणा किलेसंतित्ति, भट्टारओ भणइ-मा हु तुमं एयं तं दुक्खं निवारणपञ्जत्तं उस्सेजासि वहकखणेणं-वहपत्थणेणं, ण य रोगेसु पडिगारपवित्तस्स कम्मासवस्स अलं भवति, अट्ठविहं कम्मं एगपाणिवहे बज्झति तं जहा भणितं एतं पास, अत एव 'अलं तवेतेहिं' अलं निवारणे, अलं च कंखापसत्ताणं, अहवा अलं च तव, संजमे व सव्वदुक्खविमोक्खाय, अहवा विसया रोगा, एते बहुविसयरोगे सदफरिसादि, अहवा बहुत्ति इट्ठाणिढे जच्चा-जाणित्ता, आतुरा अप्पत्ता विप्पयोगे वा समंता | उवेह, इह परत्थ य ताव परितावए, किंच-एतेहिं णालं तस्स, णवि विसएहिं सेविजमाणेहिं अलं भवति, भणियं वा-तणकट्ठण | व अग्गी लवणजलो वा णदीसहस्सेसुं । ण तिसा जीवस्स (सक्का, तिप्पेउं कामभोगेहिं ॥१॥) जतो. य विसएहिं तित्ती णत्थि तेण
गे सदफारिसाद,त्र कखापसत्ताणं, अहवाइविहं कम्म एगपाणयहाजनं उससे जासि वहकसा
॥२०६॥