SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्रगल्भादि श्रीआचारांग सूत्र चूर्णिः ॥२०६॥ वुच्चति 'इति वाले पकुवई' इति एवं, जेण अट्टो रोगायंकेहिं रागदोसेहिं वा तेण दोहि आगलितो बालो मिसं कुम्वइ, जं वुत्तं | पाणा पाणे किलेसंति जोगत्रिककरणत्रिकेण, पढिाइ य 'इति बाले पगम्भंति' पाणाणं किलेसादि करेंतो पगब्भं गच्छति, जं भणितं धारिद्वं, तंजहा-को जाणइ परलोगे, परलोगरूवस्स ण बिभेति, जातो एवं आतुरो रोगपडिगाराय पाणा पाणे किलेसंति | 'एए एते रोगा वहुं मच्चा' जहुद्दिट्टकम्मेणं 'गंडी अहवा कोढी मूलसीसरोगा य आयंका, बहु इति वातादिसमुत्थाणं रोगाय| काणं अठ्ठत्तरसयं, तेसिं उदयेण आतुरो भवति, अहवा खुधतिसासीतउण्हाइएहिं विसेसेणं णिचं आतुरे सत्ते, वातातिसमुत्था रोगा सविसयलद्धअवगासा परियावंति, ण य ते उप्पण्णे कोइ णियत्तेउं समत्थो, तेण वुच्चति 'णालं पासं' णो इति पडिसेहे, अलं णिवारणे, णो तेसिं उप्पन्नाणं सयणो अलं निवारणाय, भणियं च-"सयणस्सवि मज्झगओ०" नाणादिभेदसझं सव्वं कम्म, रागाण उवसमणं तत्थ जइयवं, ण तु वातादिरोगउवसमे कजं, परमं णिव्वाणं, तं कंखतेणं ‘एवं पस्स' दट्टण य तहा करेहि, | अहवा जं वुत्तं पाणी-पाणा किलेसंतित्ति, भट्टारओ भणइ-मा हु तुमं एयं तं दुक्खं निवारणपञ्जत्तं उस्सेजासि वहकखणेणं-वहपत्थणेणं, ण य रोगेसु पडिगारपवित्तस्स कम्मासवस्स अलं भवति, अट्ठविहं कम्मं एगपाणिवहे बज्झति तं जहा भणितं एतं पास, अत एव 'अलं तवेतेहिं' अलं निवारणे, अलं च कंखापसत्ताणं, अहवा अलं च तव, संजमे व सव्वदुक्खविमोक्खाय, अहवा विसया रोगा, एते बहुविसयरोगे सदफरिसादि, अहवा बहुत्ति इट्ठाणिढे जच्चा-जाणित्ता, आतुरा अप्पत्ता विप्पयोगे वा समंता | उवेह, इह परत्थ य ताव परितावए, किंच-एतेहिं णालं तस्स, णवि विसएहिं सेविजमाणेहिं अलं भवति, भणियं वा-तणकट्ठण | व अग्गी लवणजलो वा णदीसहस्सेसुं । ण तिसा जीवस्स (सक्का, तिप्पेउं कामभोगेहिं ॥१॥) जतो. य विसएहिं तित्ती णत्थि तेण गे सदफारिसाद,त्र कखापसत्ताणं, अहवाइविहं कम्म एगपाणयहाजनं उससे जासि वहकसा ॥२०६॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy