SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र चूर्णि: ॥२०५॥ जहा महोरगा, एतेसिमं थले चरा बुतिया, केइ जले जाता थले विचरंति जहा मंडुकादि, बेइंदियादि संखणगादि, चिक्खल्लजले वि जाता उभयचरा भवंति, जाखिणो चिक्खल्लजलयरा भवंति, केइ उभयचरा, आकासगामी आगासेग गच्छ पक्खिणो, 'पाणा पाणे किलेसंति' ते सव्वेऽवि पाणा पाणे तुल्लजातिए अतुल्लजातिते वा बाहिं अंतो य किलेस्संति, तंजहा - केइ उवहणंति के संघट्टंति जाव जीवियाओ वबरोविन्ति, देवनारगाणं केवलं सारीरं माणसं च वेयणं उप्पाईति, णो उद्दवेंति, ओरालियस रीरे परोप्परं संघट्टंती जाब उद्दवेंति, तं एतं 'पास लोए महन्भय' लोगो छञ्जीवनिकाय लोगो जहुद्दिट्ठकमेणं, जहुत्तरोगादि जाव वासगा य, णो पाणे किलेसेन्ति, महंतं भयं महन्भयं जं भणितं मरणं, तं एवं णच्चा मा हु तुमं कच्छभ सरिसं काहिसि किं भयं ? - "बहुदुक्खा हु जंतवो' बहूणि जेसिं दुक्खाणि, जं भणितं बहुकम्मा, जो भणितो रागादिकमो पच्छा संसारकमो, तंजहा - वासगा रसगा, एतेणं बहुकिलेसा बहुदुक्खा, जायंतीति जंतवो, कम्मोदयाओ वा जहा कच्छुल्लो कच्छु, एवं 'सत्ता का मेहिं माणवा' सत्ता मुच्छिता, अप्पस थिच्छाकामेसु मदनकामेसु, मणो अवच्चाणि माणवा, लोगसिद्धं, अबलेण वधं गच्छंतिण तस्स बलं विजतीति खुध| तिसासीत उन्हदसमसग रोगत्रहादिपरीसहहता अबलेणं छेवङ्कसंघयणेणं, केण छुहादिपभंगुरेण करणभूतेण तप्पगारेण वह एगेंदियादीणं सत्ताणं जाव पंचिंदियाण तित्तिरादिणं, कखति पत्थति गच्छंति एगड्डा, एवं मुसावायं जाव परिग्गहं, सरतीति सरीरं, भिसं भंगसीलं पभंगुरं, तेण छुहादिपभंगुरेण सरीरेण वह कंखतीति बढ्इ, अहवा अबलेण वहं गच्छंति, सरीरेण पभंगुरेण, जुद्धादिअसहं अबलं, तब्बलणिमित्तं अहंमं काउं वधो-संसारो तं गच्छति, केण ? - सरीरेण पभंगुरेण, अहवा अप्पेणावि दुक्खेण भजति अप्पभंगगुणं, एवं 'अट्टे से बहुदुक्खे' अट्टो पुव्ववण्णिओ रोगायंको वा, सो एवं अट्टो दुक्ख उवसमणिमित्तं काय व हे पसञ्जति, जतो प्राण क्लेशादि ॥२०५॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy