________________
श्रीआचारांग सूत्र
भाषाजाता०
चूर्णिः
॥३६२॥
सवा सुहा सा सूक्ष्मार्था, जह सुहं मोरंगादिना स्पृष्टस्य, सवस्स न युक्तं भवति, जूरणं खारवणादिना भवति, एवं जीवदयं प्रति | सुहुमा, जा य असच्चामोसा अपाविगा असावज्जा, होलेति हुलं हुलो ऊरणतो, गोलेज्जतित्ति वली वडी, सवलेत्ति वृपल, कुपक्खे दासचोरपक्खो जेट्ठउ दासिगपुत्त इति वाच्यं इति वा, ते नाणगा पितरः, पितं वते, पसत्थाई आउसो! ति वा, स्त्रियामपि कंठं, ण देवेइ वा नभमाकाशं, आकाश देव इत्यर्थः, गज्जितदेव विज्जुता य तदेव प्रतिष्ठो देवः निवृष्टं देवेन, फड्डया वा कंठं असज्झाबुज्झाणं अहिगरणं च, अंतलिक्खादि भासेज्ज इति । भासज्जाते प्रथमोद्देशकः समाप्तः॥
अप्पितियवजणा वितिए, जहा वा एगइयाई रूवाई, णो एवं वएजा गंडी गंडीति वा, सोलसहा, हत्थछिन्नो हत्थछिन्नाणि वा एवं न वत्तव्वं ?, जहा वासुदेवो तम्मि सुणए, एगमवि गुणं भासति, उयत्ति सरीरं, तेयसी, वचसा दीप्तिः, सजो जसो कित्ती, अभिमतं अभिरूवं, रूवाणुरूवा गुणे, पडिरूवं प्रासादं जनयतीति प्रासादनीयं द्रव्यं, दर्शनीय, जति सो किंचि पुच्छियव्यो उभासियव्यो वा ततो सोवयारं वत्तब्बो, भद्दगं पहाणं, उसद्धं उत्कृष्ट, रसालं रसियं, पुल्लेवि अप्पत्तियं असंखड मारिजेज वा, सुब्भे सद्दे एगा इतरे दोसा वकसुद्धीगमाण बंता कोवं च निश्चितभाषा णिस्समभासी न बध्यते येन कर्म तं भाषेत इति । भासज्जा| ताध्ययनं समाप्तं ।।
इदाणिं एषणासमिती, तत्थ पिंडेसणा भणिता, वत्थ, पादेण अहिगारो. इह पढमे गहणं बितिए धारणा, वत्थे उग्गमउप्पायणा, |ता वत्थे चउकणिक्खेवो, नामंठवणाओ गयाओ, दब्यवत्थं तिविहं-एगिदिय० विगलिंदियणिप्फणं पंचिंदियणिप्फणं, एगिदियणिफण्णं फलिहमादी, विगलिंदियं कोसियारादी, पंचेंदियं कंबलेयादि, अहवा उक्कोसं मज्झिमं जहण्णं, अहवा अहागडं कय
॥३६२॥