SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र त्वादि चूर्णिः ॥१७६॥ सीहेणावि समं जुज्झेजामो सरीरपरिचागं वा करिजामो, भण्णति, णणु कजमाणे कडे खविजमाणे खविते, जं च भणसे सारपदलंभत्थं अवि सीहेणावि समं जुज्झेजामो, अतो भण्णति-'इमेण चेव जुज्झाहि इमेणंति इमेण इतिवातिणा ओरालियसरीरेण अट्ठहिं कम्मरिउहिं सह, आराहणपडागहरणत्थं, जं च भणिसि णिव्वाणत्थं अहं पाणे परिचयामीति तत्थ 'जुज्झारिहं खलु दुल्लभं' एतं ओरालियसरीरं भावजुद्धारिहं दुल्लभं, तं कहं ?-'माणुस्सखित्तजाई०'गाहा 'जाव जरा ण पीलेति वाही जाव' अतो | परिपालेयव्वं, तत्थ संगामजुद्धं अणारियं, परीसहरिउजुद्धं तु आयरियं, एतं च दुल्लभं तेण जुज्झाहि, तज्जुद्धमेव उ कहं ?, वुच्चति'जहित्य कुसले, दव्वकुसला पुव्वभणिता, भावकुसलो साहू, परिण्णा दुविहा, विवेजणं विवेगो, सो दब्वे भावे य, दव्वे विवेगो | कलत्तमित्ताणं, अंते य सरीरस्स, भावविवेगो णिम्ममचं, ततो तवसा कम्मनिजरविवेगो भवति, जंभणितं-लोगसारफललंभो, जो तु एवं दुल्लभं लोगसारं लद्धा पमाएति से 'चुते हि बालो गम्भाति रजति' जो सो पुव्वुट्ठाती पच्छाणिवाती से चुते बाले, कुतो चुते ?, धम्माओ माणुस्साओ वा, गम्भातिसु दुक्खविसेसेसु, ते य गम्भाति पसवकोमारजोव्वणमज्झिममरणणरगदुक्खा| वसाणो संसारपवंचो, अहवा गम्भजम्ममरणगरगदुक्खे मुत्ति एतेसु गर्भादिसु देहविगप्पेसु संसारविगप्पेसु वा; रजति वा पञ्चति वा डज्झति वा एगट्ठा, पढिजइ 'गम्भादि रज्जति' जं भणितं-गम्भातिसु गच्छति, गम्भादिसंसारणिवत्तेसु वा कामेसु रजति, एतं कत्थ उवदिटुं इतो चुए बाले?, जंवा हिट्ठा भणितं ?, णणु 'अस्सि चेतं' अमिन्नारुहते प्रवचने भिसं वुच्चति प्रवुच्चति, | 'रूवंसि वा स्वप्रधानविपयाः तेण तग्गहणं, उक्तं च-"चाक्षुषा चक्षुषा येन, विषया रूपिणिस्सिता। रूपत्रेष्ठाश्च सर्वेऽपि, रूपस्य ग्रहणं ततः ॥१॥" "छणंसित्ति हिंसातिआसवा छणा तेसु छणेसु, छणु हिंसाए, तेण अलीयातीणं गहणं णत्थि, णणु भणितं urali INIONAINIA M ॥१७६॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy