SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ रूपक्षणविरतिप्रभृतिः बीआचा सोलसवरिसो, वितितो सुतेण अव्वत्तो वएण वत्तो, सो जतिवि साहस्समल्लो तहावि तस्स ण कप्पति, तस्सेगचारिस्स तिविहा रांग सूत्र- सिता तत्थेगतरंपि परामुसति छ सो बालो, रूवेसु सन्जमाणो अविरतो कम्मं उवचिणित्ता चुते चाले गम्भादि, तेण साहु भणितं चूर्णिः अस्सि चेतं पवुचति रूवंसि य, जो एवं स्वछणविरतो 'से हु संविद्धभए मुणी' स इति सो सोइंदियहिंसादिविरतो य खलु | ॥१७७॥ (हु)विसेसणे स एवेगे ण अण्णे 'व्यथ भयचलणयोः' जेण अट्टविहकम्मगंठिभयं जम्ममरणभयं वा सम्मत्तं विद्धं स भवति संवि | द्धभए मुणी, वहितंति वा चालियंति वा (खोभियंति वा) एगट्ठा, सत्तविहं वा जेण भयं संविद्धं, अहवा संविद्धपहे, तत्थ संविद्धमिति सण्णातं, पधो नाणादि, सो जस्स संविद्धो स भवति संविद्धपहे, जं भणितं-सम्म उवलद्धो, मुणी भणितो, अण्णहा लोगं उवेहमाणे' अण्णणप्पगारेण अन्नहा, विसयकसायामिभूतो लोगो हिंसादिसु कम्मेसु पवत्तति, पासंडिणोवि पयणपयावणउद्देसियसचित्ताहारापो वा अनिवृत्तो, लोग उविक्खमाणो 'इयं कम्मपरिणाया' इति एवं कम्मबंध जाणणापरिणाए परिणाय पञ्च क्खाणपरिणाए तस्स हेऊ पञ्चक्खाय सब्वेहिं पगारेहि सरसो सव्वस एव से ण हिंसति' सम्वेहिं चेट्ठपगारेहिं कायवायमआणेण वा तिविहंतिविहेण जाव राइमत्त 'संजमति'त्ति सत्तरसविहेणं संजमेणं'नो पगम्भति' असंजमकम्मेसु णो गन्भं आयाति, रहस्सेव अप्पपंचमाणं सक्खीणं लञ्जमाणेणं ण आयरति, ण य जाइमयादीहिं माणं करोति, एवं ण कुज्झति ण लुब्भति, ण वा | अपम्मत्तमप्पाणं मनमाणो पगब्भति, तत्थ इमो आलंबणविसेसो, तंजहा-'उवेहमाणो पत्तेयं सायं' जीवाणं जीवाणं जीवा नेरइयादि एते तं प्रति पत्तेय, पत्तेयमिति वीप्सा, जत्थ जं एगस्स सुहं तं अण्णस्स सुई, अह पुत्तसोक्खाओ जणगसोखं भवति, [नतो भण्णति-तत्थेगस्म सारीरं मोकावं एगम्म माणसं, अहवा समाणामिहाणेवि सुहस्सामिसंबंधो तो जं अण्णस्स सुहं तं अण्णस्स ॥१७७॥ DS
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy