________________
अनारंभादि
श्रीआचारांग सूत्र
चूर्णि ॥१७८॥
DardNIRAL
|ण भवति, अतो पत्तेयं सुह, एवं दुक्खमवि, मिसं इक्खमाणो उज्जतं वा पेक्खमाणो उपेक्खमाणो, उवदेसो चेव, सो एवं उवेह- | माणो 'वण्णादेसि णारभे' वणिज्जति जेण वण्णो, जं भणितं-तवसोयसंजमो एव, आयजसा, आतं जसं उवजीवंति, तत्थ | जे सम्मं उपजीवंति ते आतजसं उबजीवंति, तस्स वण्णस्स हेऊ णारभे किंचिदपि सबलोए, आरंभो णाम घातो, जं चारंभमाणस्स घातो भवति सत्ताणं तं ण आरभे, लोगो तिविहो-उड्डाइ, कायलोगो वा, अहवा ण किंचित्ति सहसिलोगट्ठयाए किंचि आतावणं वा वेदावच्चं वा अन्नतरं वा अतिसेसं आरभिज्जा, तंजहा-प्रावचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च । विजा सिद्धः ख्यातः कविरपि चोद्भावकास्त्वष्टौ ॥१॥' अहवा 'वण्णो'त्ति रूवं वुच्चति, तस्स अट्ठाए ण किंचि वमणविरयेणसिणेहोसवणणअब्भंगुब्बलणअंगारणादीया हत्थपादधोवणं वा आरभे, 'सबलोगे'त्ति जहा अप्पणो तहा अन्नेसिपिणारभे, णारंभावेति आरंभंतंपि अन्नं न समणुजाणति, 'एगप्पमुहे' एगं अस्स मुहं एगचित्तो-एगमणो सारपदाभिमुहो 'विदिसप्पतिगणों' दिस्सति जेण सा दिसा तं विदिसं भिसं तिण्णो विदिसप्पतिण्णो, तत्थ सम्मत्तनाणचरित्ताणि दिसा, तव्वतिरित्ता विदिसा, सम्मत्ते तानि तिण्णि | तिसट्टाणि पावातियसताणि विदिसा, नाणस्सवि भारहरामायणाईणि विदिसा, चरित्ते विसयकसाया रागादीया तिण्णि. गाहा, एवमादि विदिमाओ ताओ पतिण्णो, उवएससएवि' णिविण्णचारी अरए पदासु' णिविण्णो चरति णिबिण्णचारी, सो| य बाहिरम्भंतरेसु वत्थूसुं णिव्वेदो भवति, बाहिरेसु सयणातिसु णिविज्जति, तंजहा-'पुत्तोऽवि अभिप्पायं. माता भवित्ता धूता | भवति, एवमादि, चिरभवेवि णिविज्जति, होऊण पुणो' सरीराओवि सुसंधिता संधी भवति, जहा सणंकुमारचक्कवहिस्स, अहवा सबलोगेऽवि रागस्स मूलत्थाणं इत्थीओ ताहिंतो णिबिदति, जत्थ इमं सुतं 'अरए पदासु' अहवाणिविण्णचारिस्स एतं |
MARATHI
॥१७८।।
WAP