SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्र चूर्णिः ॥१७९॥ लक्खणं 'अरते पयासु'ण रतो अरतो पयणणधम्मी पसवधम्मी पजायंति वा पया-इथिओ णिव्वेदपुव्वगमेव तासि अरतो, | प्रजाविरतंजहा-एता हसति च रुदंति च अर्थहे तोविश्वासति च नरं च न विश्वसंति । तसाचरेण कुलशीलसमन्वितेन, नार्यः स्मशान- | त्यादि सुमना इव वर्जनीयाः ।।१।।' तथा 'मूलमेतमधम्मस्स.' 'महाजाताहि वरितो "स वसुमं' स इति णिबिण्णचारी अरए पदासु वसंति तंमि गुणा इति वसु तं च वसु धणं भावे संजमो जस्स अस्थि सो वसुमं, सव्वं सम्म अणुागतं पण्णाणं जस्स स भवति सव्वसमण्णागतपण्णाणे, आयरियपरंपरएणं आगतं साहु वादिओ वा आगतं समण्णागतं, पगयं नाणं पण्णाणं, वसुमा चेव एगो समण्णागतपण्णाणो 'ण करणिज्जं पावं कम्म' हिंसादि, तण्णो अण्णेसिं सयाणं करिज्जा, सो एवं वसुमं सव्वसमण्णागतपण्णाणोतेण पण्णाणेणं 'जं मोणंति पासह तं सम्मति पासह' संजमभावो मोणं, णिच्छयणवस्स जो चरिनी सो सम्मदिट्ठी, अतो बुचति-जं सम्मत्तं, तत्थ णियमा णाणं, जत्थ नाणं तत्थ णियमा सम्मत्तं, अतो तदुभयमवि सम्मत्तं, अपरिग्गाहिता इति णिब्धिण्णकामया व वट्टति, तं एतं जहा भणितं-'ण इमं सवं सिढिलेहिं अद्दिजमाणेहिं' अहवा जं एतं सबलोगसारभृतं णिरारंभत्तं अपरिग्गहत्तं च तं कम्हा अण्णेऽवि एवं न पडिवज्जति ?, तेण वुचंति-ण इमं सकं०, सिढिला णाम तवसंजमे य ण जावजीवं परीसहजयत्तं दढधिति, अद्दिज्जमाणा, जं भणित-सिणेहमाणेणं, दव्वे उदगउल्लो, भावे मे माया मे पिता मे जाव चियत्तोवगरणपरवज्जणा, एत्थ अभिसंगता सड़ी भवंति, जहा प्रसन्नचन्द्रो रायरिसी, अहवा अद्दि० अभिभवपरीसहेहिं अभिभूयमाणेणं | 'गुणासातेणं'ति गुणा-सदाति ते गुणे सादयति गुणासाता, जं भणितं-सुहा, बंको णाम असंजमो माया वा वंकं समायस्तीति, अण्णयरं अकिञ्चट्ठाणं आसेवित्ता णालोवेति, गिलाणकुडंगं वा पविसितुं ओभासति, ण वा तवे उज्जमति, पमत्ते हि कसायादि- ॥१७९॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy