________________
श्रीआचा रांग सूत्रचूर्णिः
।।१८० ।।
पमाएणं, पव्व एव भवित्ता एरिसेहिं ण आसेविजति, किं पुण 'गारमावसंतेहिं ?' अगारंति वा गिर्हति वा एगट्ठा, आदिअक्खरलोवतो गारं भवति, गारमाव संतेहिं गिहत्थ अन्न उत्थिएहि, लोगिताणं गिहस्स तुल्लो अण्णो अस्समो णत्थि, इध ण तहा गारमावसंतेहिं कर्तुमिति वकसेसं, जो पुण ण सिढिलो णो अद्दितो णो गुणासातो को अपमत्तो णागारं वसति, जं भणितं अणगारो, सो एवं 'मुणी मोणं समानाएं' मुणातीति मुणी, मुणिभावो मोणं, सम्मं सम्मत्तं वा आदाय, जं भणितं गहिया, तप्पुव्वएण वा तवसा 'हुणे सरीरगं' कतरं १, ओरालियं कम्मगं, सरीरधुवणत्थं तद्भुणणणिमित्तं वा 'पंतं लूहं सेवंति' पंतं दोसीणीभूतं पिलू, एवं उबहिंपि पंतं ददुब्बलं उज्झियधम्मितं सेज्जा सुण्णगारादि फलगाति संथारगा, अहवा पंतमिति सेजाउवही गहितो, लू दव्वभावे, दव्ये लक्खाहारं सेवति, भावलूहं वीर्तिगालं, विदारयति यत्कर्म्म, तपसा च विराजति । तपोवीर्येण युक्तश्व, वीरो वीरेण कीर्त्यते ॥ १ ॥ सम्मत्तदंसिणो, अगे हि एगादेसाओ भण्णति- 'एस ओहंतरे मुणी तिष्णे' एस इति जो एतं जह
तं धारयति, अहवा जो असिढिलो जाव लूहं सेवति वीरो सम्मत्तदंसी, दव्वओघो समुद्दो भावे कम्मा उदइओ वा भावो, तरमाणो तिसिकाउं, तं ओहं जो तरति तरिस्सति वा सो ओहंतरो, मुतेत्ति मुत्तो, तेण णाहिगारो, भावे तु सावसेसकम्मा मुंचमाणो मुत एव विरतो संजतो, विसेसेण आहितो वियाहितो इति एवं बेमि सारपदं इच्छंता सद्दधह आयरह इति पंचमाध्ययनस्य तृतीयोदेशकः ॥
उत्थाहिगारो अवस्स एगचरस्स पच्चवाया चउत्थंमि, तत्थ सुत्तेण वयेण य बत्तावत्ते चत्तारि भंगा, सुते पण जेण आयारो अधीतो, अहवा जेण पढिएण एगल्लविहारपडिमाजोग्गा भवंति तं ण ताव अहिज्जति, वयेण अट्ट वरिसाणी आरम्भ जाव
शिथिलादि
॥१८०॥