SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ एकचर दोषाः श्रीआचारांग सूत्र चूर्णिः ॥१८१॥ HIMAL पच्चवाया-आयाए पवयणे चरित्ते य, ततिए सुनेण वत्तो वतेण अवत्तो, तस्स तिविहा विराहणा, वालोत्तिकाउं परिभविजति तेण कुलिंगादीहिं, दोहिवि वत्तस्स. सेच्छा पडिमं वा पडिवजतु अन्भुजततवं धारेउ वा अन्भुजतं मरणं वा, सेसस्स णिकारणे ण वट्टति, भणियं च-'साहम्मिएहि संबुद्धतेहिं एगाणियो तु जो विहरे । आयंकपउरताए छक्कायवहो तु भइयव्यो ।॥१॥' एसो अत्थतो | संबंधो, सुत्तस्स सुत्तेणं-'तिण्णे मुत्ते वियाहितो तहा णदि तरमाणो समत्थो अप्पगं तारे अन्नपि तस्यं कटेण वा घेत्तुं तारेति, एवं तित्थगरा सयं तरंता अन्नपि तारेंति, अहवा गोजूधे उत्तरमाणे तस्स अंतरंतरेसु जेविण लग्गति तेवि मंदवेगीकतेण उत्तरंति, | एवं साहुसमुदाएवि केयि पुरिसा सारणधीयीहिं चोतिया, सो एवं तरमाणो तिण्णो मुच्चमाणो मुक्को सव्वगंथविरतो इहवि असंव| पिणजति, जेण वुञ्चति 'गामाणुगामं दूइजमाणस्म' जतो चलति सो गामो, तेण परं जो अण्णो गामो सो अणुगामो, अहवा | गच्छतो जो अणुलोमो सो अणुगामो, जं भणितं-अणुपहे अन्नहगं वा पडुच्च गामाणुगामि, हेमंतगिहासु दोसु रिजति, जति दोहिं | वा पादेहिं रिजति दूइज्जति दुइज, दुटुं जातं दुजातं सारपदणिस्सारजातातो दुजातं, जहा एगो साहू कारणिओ, पउत्थभोइयघरे अणुण्ण वित्तु भोयणायोद्वितो, ताओ चत्तारि जणीओ सामत्थेतुं एकमिक जाम उवसग्गेति, सो णिच्छति, एया अण्णोण्णाए साहेति, | विसयवियक्खणोति य साहेति, कत्तिया एवं अहियासेस्संतित्ति, एवमादि दुआतं, आहारे गतीये य' आहारे एगागी वइयादिसु ताव अणिवारितेण भुत्तं जाव तस्स छद्दी वा विसूयिगा वा जाता एवमादि आहारे दुप्परकंतं, गतीयेवि अण्णेण अपडिचोइजमाणो अप्पादीणि आलोएमाणो गच्छंतो आतविराहणं वा संजमविराहणं वा पाविज, आतविराहणाए अहरदत्तो साहू दिटुंतो, जहा । सो तए वाणमंतरीए वियरओदगं अतिदूरं उल्लंघेमाणो उरुच्छिन्नो ता एवमादि गतिदुप्परकंतं, तं गंतुं'अवियत्तस्स भिक्खुणों' ARISHNA ॥१८॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy