________________
व्यक्ताव्यक्तादि
श्रीआचारांग सूत्र
चूर्णिः ॥१८२॥
वयसा सुएण य वत्तावत्ते चउरो भंगा, सुएणं अन्वत्तो जस्स आयारपगप्पो अस्थतो ण गतो गच्छवासीणं, गच्छनिग्गयाणं तीसवरिसहिट्ठो, एते अवत्ता, वत्ता सुयवयेहिं चत्तारि भंगा जोएयव्वा, वयसुए य अवत्ताणं बहुगाणंपि वत्तरहियाणं दोसो-आता पवयणं संजमं, अण्णो पुण सुतेण अव्वत्तो वयेण सोलसवरिसेहिं उत्तिण्णो जतिवि साहस्समल्लो तस्सवि दोसो, अवरो सुतेण वत्तो आयारपगप्पो पढितो सुत्ततोऽवि अत्थतो, ण वएण वत्ते, तस्सवि एगचरस्स दोसो, सुतेण यतेणवि वत्तो, जिणकप्पे यो परिहा| रियो अहालंदियो, जो वा तेसिं परिकम्मं करेंति, एतवतिरित्ता जतिवि उभयवित्ता 'साहम्मिएहि संवुज्झतेहिंति गाहा, तस्स परं कारणियस्स अणुण्णा जाव कारणं, एवं तेसिं गणा गच्छमाणाणं इमेहि दिटुंता दिजंति 'जह सायरंमि मीणा संखोभं सायरस्स असहंता०'गाहा, 'जहा दियापोतमपत्तजातं.'गाहा, गच्छंमि केइ पुरिसासारणवीयीहि चोदितासंता। णितिं ततो सुहकामी णिग्गयमेत्ता विणस्संति॥१॥ एवं तस्स अवियत्तस्स दुजातं दुप्परकंत वयसावि एगे वुयिताकुप्पंति माणवा'वयसा-वायाए एते अव्वत्ता एगचरा अणेगचरावा वुयिता-भणिता कुप्पंति-कुझंति वकंति लुम्भंति, केरिसाए वायाए कुप्पंति ?-जहा के इमे ? अम्हं एए चेव दगुब्बा तिवग्गे बंभणाति, तिवग्गपरिचारगसुद्दा पब्वयंति ?, एवं थंभे मायाएवि लोभेऽवि जोएयच्वं, अविसद्दा कायेणावि पुट्ठा कुप्पंति, वत्ता पुण वयसा कायेणवि पुट्ठा ण कुप्पंति, जहा खंभो णिकंपो, इमेण य अव्वतदोसा 'उण्णयमाणे य णरे महता मोहेण मुज्झति' एगचरो अवत्तो उन्नमिन्जमाणे य कहिंचि कयिवया सिलोगा कडित्ता, गिहत्थत्तणे वा कलावगा सुत्ता, फुडवको वा संभावणे, केयि उप्पासणबुद्धीये भणंति तं-अहो पब्वइओ धम्मकही, ण एरिसो अत्थि अण्णो, णजति जहा बंभणस्स वाया सकतअभिधारणजुत्ता, पायते वा महाकव्वाई जाणमाणो, उन्नामियाति अंगुलिं उक्खिवित्ता
॥१८२।।