________________
पूर्वापररात्रयजना
श्रीआचारांग सूत्र
चूर्णिः ॥१७५।।
PHORITIENTami ammy
'पुवावररातं' पुव्वरायं अबररत्तं जयमाणो, तत्थ आदिमे दो जामे पुधरायं, पच्छि मे अवरराय, तत्थ थेरकप्पं पति पुव्वरायं एगजाम जग्गति पच्छिमे रत्तेवि एगं, मज्झे दो यामे सुयति, तन्थवि मतितो जागरति, सुयंतोऽवि जणयाए सुयति, णिस्वमपवेसेसु य जयणं करेति, जो एवं अचक्खुविसए वि जतणं करेति सो दिवसओ पुबह अवरहमज्झण्हेसु परे व जयति, जिणकप्पिया ततियजामे सोतुं सत्तसु जामेसु जथंति, एवमवधारणे, अवहितमेव जयंति, जं भणितं-सुयंतावि जब्बसा जतेंति, सोचा वई मेधावी पंडिताणं, णिसामियत्ति अहिगारो अणुयत्तति, एवं पुव्यरत्तअवरत्तसमएसु लोगसारं जोसिञ्जासि, तंजहा–'सता सीलं सपेहाए' सया सव्वं कालं, तत्थ सील सभायो, अट्ठारस वा सीलंगसहस्साणि सीलं, सो साहुसहावो, अहवा 'महाव्रतसमाधानं, तथैवेंद्रियसंवरः। त्रिदंडविरतित्वं च, कपायानां च निग्रहः।।१।। सीलं इति ब्रुवे, सील ण हावए जावजीवं, पुयरत्तावरत्तेसु जागरित्ता पच्छा सुयति, एवमणणेसुवि इरियादिएसु सीलेसु जहारोयितवाही होजाहि सम्मं पेक्ख, जं भणियं-सता सीलो, अहवा सुत्तेणेव सीले भन्नति-'सुणिता भवे अकामे अझंझे' जेण सम्म पेहा भवति तं अवियत्ता मुणियत्ति तस्सेव अत्थे सुणित्ता अकामसीलो अझंझसीलो, अहवा इह आणाकंखित्ति भणियं, तं आणं पुत्ररत्नाबरते जागरिता सदा सीले, मुणितभावे सुणियत्ति अत्थं सुणित्ता, अप्पसस्थिच्छाकामे पञ्च भवे अकामे, जं भणितं-अलु द्वे, अझंझे, जं भणितं-अकोहे, आदिअंतग्गहणा मद्दवत्थो अवकोऽवि भवे, पिंडत्यो तु सुणित्ता धम्म भावं च अकामे अझंझेत्ति, उतरगुणा गहिता, एवं मूलगुणेहिवि सुणिय भवे अहिंसगो सच्चावादी जाव य अपरिग्गहोति, आह-तुझेहि संदिटुं-तम्हा बेमि ण णिहेज वीरियं, अणिगूहियबलवीरिएण परकमियव्यं, तर य परकममाणो तहावि कम्मरयं निरवसेसं न सकामो उम्मृलेतुं, अन्नपि ता किंचि कहेहि सारपदलंभट्ठाए, अवि
HIROIRAIL IDALARIESithunani,
॥१७५॥