SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीआचा. रांग सूत्र चूर्णिः ॥१७४॥ व, केई दरिसणाओवि पडंति जमालीव, केई दुहओवि पडंति, अतो पुन्वुढाती पच्छाणिवाती बितियभंगो, जो न पुन्बुट्ठाई उत्थान| णो पच्छाणिवाती सो घरत्थी, आह-जे इमे सकाजीवगापमिति गिदाराई छडेत्ता जहा व सधम्मचेद्रिता एते एत्थं भंगत्तियेनपाताद | कत्थ ?, बुच्चति ततिए, कहं ?, ते जेण 'सेत्ति तारिसए' सेत्ति से अण्णउत्थिए अन्नउत्थियगणो वा तेसु भगवतो अणाणाए रजंपि | चइत्ता(पव्वइए)ण य अणुट्टियस्स णिवातो भवति, गामातिपरिग्गहाओ य, तारिसए चेव जारिसए चेव पुव्वं आसी उदिक्खिता, अहवा सुविसुद्धदिटुंतेणं जारिसगा चेव गिहत्था सचित्ताहारासेवि तारिसए चेव, उदायिमारगप्रभृतयोवि एत्थं चेव भंगे, जेवि णिण्हगविसेसं अजाणता तेसितिए णिक्खमंति तेऽवि तारिसए चेव, जेण ताण मिच्छत्तं, मिच्छत्ते व कतो उवरि ?,'जे परिणाय लोगसण्णेसयंति' अकारस्स लोवा जे अपरिणाय लोगं-छज्जीवकायलोगं अणु एसति अण्णेसति, काए वित्तिणिमित्तं आरभंति, पढिजइ य-'लोगमणुस्सिते' परिण्याय-पचक्खाय पयणपयावणाति विसेसेण पुणरवि तदत्थं लोगं अस्सिता, अहवा पयणपयावणाति आरंभलोगो तसि आसिया, अहवा वितियभंगोवि तइयभंगतुल्लत्तिकाउं तेवि तारिसए चेव, कहं १, जे दुविहाए परिण्णाए परिण्णाय गिहत्थलोगं संथक्तीति छक्कायलोयं वा अण्णेसति 'एतं निदाय मुणिणा पवेदिता' किं तं?, णणु भणितं जो सो लोगं परिणाय पुणो अण्णेसति एतं कारणं-णिदाणं णचा, भणियं च-"तत्थ जे ते सन्निभूया ते णिदाणवेयणं वेदिन्ति" मुणिणा पवेइयं तित्थगरेणं, साहु आदितो वा वेदितं, जहा एवं पव्वइयावि संता गिहत्थतुल्ला एव भवति, तेण 'इह आणाकंखी पंडिए अणिहे' एत्थं पवयणे सरीरविसएसु अरत्तो आणं कंखति, सा य का ?-सुतं, जं वा आयरिया आणविस्संति, | पावाड्डीणो पंडितो, अणिहितो रागातिएहिं, केवलं सरीरधारत्थं आहारयति सगडअक्खअभंगदिद्रुतो, कसिणं कम्मसंलेहणं कुजा ॥१७४॥ PAHINILAMPIRITUALIBilamma Mammam d
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy