SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीआचा| तं लंभो, जुषी प्रीतिसेवणयोः, जुसिता पालिता जाव आणाए अणुपालिता, 'एव मन्नत्य एवमवधारणे अण्णत्थति-सक्कआजी दुजोंषितरांग सूत्र| वगचरगपरिवायगपभीतीसु, तेसु मारंभपरिग्गहा सुहपसुत्ता जतिवि वस्थिणिग्गहं करेंति तहावि उद्देसियभोयणा जिन्भिदियं अदन्तं त्वादि चूर्णि तेसिं, सचित्ताहारगा य, जहा एत्थ मए गुत्तिसमितिभावणाहि विसयकसायातिणिग्गहो य सातिरेयाणि दुवालसवासाइं दुक्करच॥१७३॥ रिओवगतेण फुसिते एवं अन्नत्थ न, फुसिते दुज्झोसएत्ति वा एगटुं, भणितं च-'णालस्सेण समं सोक्खं, ण विजा सव्वणिदया। ण वेरग्गं ममत्तेणं, णालंभेसु दयालया ॥१॥' अतो ममीकाराओ सारंभतो य आयत्थे दुज्झोसए, अहवा ते मोक्खोवायं चेव ण याणंति, तेण कहं झोसेस्संति ?, किंच 'जं अण्णाणी कम्मं खवेति.', अहबा जहा मए एत्थ संधी झोसेध, एवं नणु गव्यो भवति जहा बद्धमाणेणं सीहणातो कओ, तं च ण, एवं सिक्खगउच्छाहणा, भणियं च-"आविः परिषदि धर्म काश्चनसिंहासने PM वाणस्य (मुनेः) योजननिर्हारिवो योऽभून्नोचैः कथं स सिंहनिनादः॥१॥" अतो वुच्चति 'तम्हा बेमि णो णिहिज' जम्हा अहं अण्णायचरियाए घोरं तवं अकासी तम्हा बेमि णो णिहेजा, णिहणंति वा गृहणंति वा छायणंति वा एगट्ठा, कयरं ?-'वीरियं' संजमवीरियं, तं च वीरियं च 'अणिगृहियवलवीरियो 'गाहा, कयरो सो जे ण गृहति बीरियं?, वुच्चति, 'जे पुवुढाती नो पच्छाणिवाती' जे इति अणुद्दिदुस्स, उट्ठाणं सट्ठाणं संवेगो संपवजा अब्भुवगमो, णो इति पडिसेहे, पच्छा णाम पव्वजपवित्तस्स AN सेसं तं पच्छा जाव आयुभेए, जधेव उद्विता तहेव विसेसेण वट्टमाणपरिणामा जाव आतुसेसं विहरंति, जहा गणहरा सीहत्ताए |णिक्खंता सीहत्ताए विहरंति, सो पुवुट्ठाती णो पच्छाणिवाती पढमभंगो, आह-कोयि सीहत्ता णिक्खम्म सियालत्ताए विहरंति ?, ।। | आमं, इह केइ कलत्तपुत्तमित्ताति तणं व छड्डित्ता पुणो विहारामओ पडंति, जहा सेलतो, कोयि लिंगाओवि पडति, नन्दिसेणकुमारो ॥१७३||
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy