________________
प्रज्ञानववादि
श्रीआचारांग सूत्र
चूर्णिः ॥२२८॥
मितिकाउं तदंतग्गतमेव, तत्थ सुयलंभा णियमा मतिलंभो, सुतलंभ केति भयंति, तत्थ समगुत्थावि मती भवति जहा सुविणंतिगी, जाइस्सरणं सुहमअणुचिंतणं कप्पकिरियमादि, अवसेसणाणाणि समुत्थाणि चेव, जे य अण्णे तेवि महावीरा चेव, जेहिं नाणपण्णा य लद्धा, ते एवं सउणीवुड़ी वा अणुपुव्वेणं वाइयसंगहिता बहुसुता कया, कसायादिउवसमं लमित्ता हिया ओवसमं उवसमणं उवसमो, सो दुविहो-दव्वे भावे य, दब्वे दब्वेण वा उवसमो, दव्वस्स उवसमो, तत्थ दव्वेण कचकफलेण कलुसं उदगं उवस|मति, अंकुसेण कुंजरो, दव्वस्स उवसमो सुराए पागकाले, भावोवसमो नाणादि, तत्थ जो जेण नाणेण उवसामिजइ सो नाणोवसमो) भवति, तंजहा-अक्खेवणीए०, अहवा इसिभासितेहिं उत्तरज्झयणा एवमादि, दरिसणोबसमो जो विसुद्धेण संमत्तेण, परंउवसमितेण परंउवसामितो, जहा सेणियरण्णो, सो मिच्छादिट्ठी देवो सकवयणं असद्दहमाणो० जाव दंसणप्पभावगेोहें सत्थेहिं उवः | | सामिओ, गोविंद, जत्तादिणा चरितमेव उपसमो, तंजहा-उवसंतकोहे उवसंतमाणो उबसंतमाओ उवसंतलोभो, जाहे जयमाणं साहुं | दछ्ण उवसमति स चरित्तोवसमो, तं उबसमं हिचा, जं भणितं-उवगिरिसित्ता, विणयमूलं संजमं विण्णाणमदेण अक्खरपडुत्तेण | वा फारुसियं समादित्ता फरुसियभावो फारुसियं परोप्परगुणाए अगुणाए अर्थमीमांसा, एवाउमं! ण याणसि, ण य एस अत्थो | एवं भवति, वितिओ पबहे, आयरिया एवं भणंति, पुण आह-अत्थओ आयरिओ, जति तित्थगरोऽवि एवं आह सोऽवि ण | याणति, किं पुण अण्णो?, अहवा भणति-सो किं सवण्णू ?, सो वायाकुट्ठो पुट्ठिविगलो किं जाणइ ?, तुमंपि तयोविव पाडि ठिओ णिरूहत्ताओ पुढविकाइयतुल्लो किं जाणेस्ससि ?, पढिजइ य 'हिचा उवसमं अप्पेगे फरुसियं समारभंति, अह इति. अणंतरे, बहुस्सुयीभूतो संतो, एगेण गणे सव्वे दुवियड़ा, फरुसितं समादियंति समारभंति, ममं आरभते समारभते, बहस्सुपविण्णाणमादीणि
॥२२८॥