SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्रज्ञानववादि श्रीआचारांग सूत्र चूर्णिः ॥२२८॥ मितिकाउं तदंतग्गतमेव, तत्थ सुयलंभा णियमा मतिलंभो, सुतलंभ केति भयंति, तत्थ समगुत्थावि मती भवति जहा सुविणंतिगी, जाइस्सरणं सुहमअणुचिंतणं कप्पकिरियमादि, अवसेसणाणाणि समुत्थाणि चेव, जे य अण्णे तेवि महावीरा चेव, जेहिं नाणपण्णा य लद्धा, ते एवं सउणीवुड़ी वा अणुपुव्वेणं वाइयसंगहिता बहुसुता कया, कसायादिउवसमं लमित्ता हिया ओवसमं उवसमणं उवसमो, सो दुविहो-दव्वे भावे य, दब्वे दब्वेण वा उवसमो, दव्वस्स उवसमो, तत्थ दव्वेण कचकफलेण कलुसं उदगं उवस|मति, अंकुसेण कुंजरो, दव्वस्स उवसमो सुराए पागकाले, भावोवसमो नाणादि, तत्थ जो जेण नाणेण उवसामिजइ सो नाणोवसमो) भवति, तंजहा-अक्खेवणीए०, अहवा इसिभासितेहिं उत्तरज्झयणा एवमादि, दरिसणोबसमो जो विसुद्धेण संमत्तेण, परंउवसमितेण परंउवसामितो, जहा सेणियरण्णो, सो मिच्छादिट्ठी देवो सकवयणं असद्दहमाणो० जाव दंसणप्पभावगेोहें सत्थेहिं उवः | | सामिओ, गोविंद, जत्तादिणा चरितमेव उपसमो, तंजहा-उवसंतकोहे उवसंतमाणो उबसंतमाओ उवसंतलोभो, जाहे जयमाणं साहुं | दछ्ण उवसमति स चरित्तोवसमो, तं उबसमं हिचा, जं भणितं-उवगिरिसित्ता, विणयमूलं संजमं विण्णाणमदेण अक्खरपडुत्तेण | वा फारुसियं समादित्ता फरुसियभावो फारुसियं परोप्परगुणाए अगुणाए अर्थमीमांसा, एवाउमं! ण याणसि, ण य एस अत्थो | एवं भवति, वितिओ पबहे, आयरिया एवं भणंति, पुण आह-अत्थओ आयरिओ, जति तित्थगरोऽवि एवं आह सोऽवि ण | याणति, किं पुण अण्णो?, अहवा भणति-सो किं सवण्णू ?, सो वायाकुट्ठो पुट्ठिविगलो किं जाणइ ?, तुमंपि तयोविव पाडि ठिओ णिरूहत्ताओ पुढविकाइयतुल्लो किं जाणेस्ससि ?, पढिजइ य 'हिचा उवसमं अप्पेगे फरुसियं समारभंति, अह इति. अणंतरे, बहुस्सुयीभूतो संतो, एगेण गणे सव्वे दुवियड़ा, फरुसितं समादियंति समारभंति, ममं आरभते समारभते, बहस्सुपविण्णाणमादीणि ॥२२८॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy