SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र चूर्णिः ॥२२९॥ | कहिजमाणे वा अणाढायमाणा अच्छंति, अहवा आलत्ते वाहिते तुसिणीए हुंकारे, एवं फरुसितं समादियंति, ण मुंचति एगओ,0| ब्रह्मचर्यवसित्ता बंभचेरंसि बसिचा जं भणितं पालित्ता, बंभचरणं चरितं, अतिदुबलेण भच्छिता संता केइ कातस आणं तं णोत्ति वासादि मण्णमाणा आणा सुत्तादेसो, तंजहा-एवं गंतव्वं एवमादि, ते तं तित्थगरआणं, णो देसपडिसेहो, ण सव्वमेवं अवमण्णति, सातागारवबहुला सरीरबाउसियत्तं करेंति, ण य दुक्खं मिक्खायरियं हिंडंति, रसगारवाओ उग्गमादि णो सोहेति, पञ्चतिते वादं च वदंति पुट्ठा अपुट्ठा य-ण एवं तित्थगरेहि भणियं-आहाकम्मलक्खणं, समणं वाऽऽहा कम्मति काउं संजममेव उवक्खडेति आहाकम्मं, अहवा एताणि ताव बलवंति, जहा बुत्तं-'कुज्जा भिक्खु गिलाणस्स, अगिलाए समाहीए' अण्णोवि जो जेण | विणा सिथिलायति तं तस्स करेयव्यमिति, जं पुण परेणावि स अवसण विहारिसंसग्गिणो णिद्देसो, दोहिं आगलितो बालो सि, ण अबालो, यदुक्तं भवति-असंजतो, केण स वालो ?, णणु जेण आरंभट्ठी, आरंभणं आरंभो, पदणपादणादिअसंजमो, तेण जस्स अट्ठो से भवति आरंभट्टी, अहवा इडिगारवरसगारवसातागारवा आरंभट्ठी, तत्थ विजामंतणिमित्तसद्दहेतुमादी अहिजति पउंजइ वा जो रिद्धिहेउं सो रिद्धिगारवारंभट्ठी, ताणि चेव रसहेउं पउंजति अहिजति वा रसगारवारंभट्ठी, एवं सातागारबारंभट्ठीवि, | अणुवयमाणोत्ति अणुवदणं अणुवादो, वदतो पच्छा वदति अणुवदति, तकादीसु पयणपयावणादिआरंभे वदंति, तदंडतकी, तस्स | | पक्खं ते अणुवदंति, एकोत्थ दोसो, ण असरीरो धम्मो भवति, तेण धम्मसरोरं धरेयवं, साहू य तं, जंभणितं-'मणुण्णं भोयणं | भोचा' अहवा णितियादिवायो वा कुसील अणुवदति, मा एवं भण, जहा अम्हेवि णिहीणपेच्चवावारा इहलोगपडिबद्धा संसारमूयरा, ण तुज्झे, एवं ठिता चेइयपूयणं तो करेह, विसेसेण य आगंतुयआगमिते लक्खणखमते उत गिण्ड, सव्वं किर पडिवादी, ॥२२९॥ BHARTRON LINE
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy