SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ वाचनाक्रमादि उद्देसादिसंबंधो-पढमे णियगविधुणणा वुत्ता, वितिए कम्माणं, ततिए उवगरणसरीराणं, इह तु गारवतिययस्स, इह निव्वलेता बीजाचा. रांग सत्र सरीरकिसत्ता तेयतवेण अहितो अहमितिकाउं इड्डीगारवं गच्छे, ततो आहारादियहिं पूयिजमाणो रससातागारवेहिवि विभूसिजा, चूर्णिः अतो चउत्थे गारवतियस्स धुणणं वण्णिाति, सुत्तस्स सुत्ते-ततियस्स अंतिमसुत्ते वायणा, अधिच्छिता वायेतित्ति बेमि, इहवि ॥२२७॥ वुच्चति, एवं ते सिस्सा एवमवधारणे, सो विसयस्स दुविहो-दिया य राओ य, दिया-उकालियं पडुच्च कदायि दिवसतो चत्ता रिवि पोरिसीओ वाइजेज, रतिपि पढमपोरिसिं वाइजति, सेसासुवि पादपुच्छगं, अणुपुव्वेण-आयारातिकमेण अणुपुबीए, तहा य भणियं-जहा से दिया राओ, अहवा परियागमणतो तेणं, जहा 'तिवासपरियागस्स कप्पति आयारपकप्पे उद्दिसितए' एवं जाव दिद्विवाए, तं च जस्स जोगं, एवं अणुपुबीए सुत्तं अत्थं उभयं वा वादिया वाइजमाणा वा, अहवा नाणदंसणवातिया, चरितं च आसेवणासिक्खणा, तंजहा-एवं गंतव्यं०, ते तिविहा-जाणगा अयाणगा दुबिडगा, जाणणा पुव्वं सावया एवं आसि अभिगतजीवाजीवा०, अयाणगा णाम अणभिग्गहियमिच्छादिट्ठी लोगधम्मे अविकोविता, उक्तं च-जे होंति पगइमु(सु)द्धा, जेण लोइ| यसुतीहिं कुप्पासंडिसंजमे पभाविता दुवियडगा, ते पायसो दुपण्णवगा भवंति, अहवा पगतीए केइ अहंकरेइत्ता भवंति, ण तधिहा | YA जाणंति, जहा अहंकारओ दुयता भवंति, तत्थ दुवियड्डे पड्डुच्च उवदेसो, ते उ वाइजमाणा समितिगुत्तीसु उवदिस्समाणासु दव्य |चिंताए वावि उत्थाणं जंति, गोहामाहिलवत, केयी वादिया जमालि वा, जत्थ इमं सुत्तं-तेसिं महावीराणं तेसिमिति तित्थ| गराणं गणहराणं वा खे(थे)राणं वा, सोभणा वीरा, परोवदेसो आगमस्स, सुयनाणं गहियं, साहु आदितो वा णाणं पण्णाणं, तं आयरियं पइ लब्भति, अहवा पण्णाणं बुद्धिमितिकाउं आमिणिबोहियं गहितं, जहा तहा जं भणितं पटुता, मइपुव्वगं च सुत्त animatihanimitha mund Jama ॥२२७||
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy