________________
श्रीआचाराग सूत्र
चूर्णि ॥२२६॥
तूरते, न ते कालो, पजामासतो, वंदितो तुसिणीओ, मयस्स, तेहिं भणितं
त्तिकाउं, बलामोडीए
ADS
मसाणमि, सो य से कणिट्ठो भाउओ अणुरागेणं धम्मसद्धाए वा दसण्णपुरं गंतु आयरिए आपुच्छइ-अहं पव्ययामि महल्लभाउगोअनुष्ठानोमे दरिसेहि, पव्वयाहि ताव, तं ते दरिसेमि, पवइओ, अवरण्हे पुणो भणति-दाएह अवेलियं, उकंठिओमि भाउयस्स, तेहिं भणितं-ID स्थानादि | सो ण कस्सइ उल्लावं देति, जिणकप्पं पडिवजिउकामो, णिबंधे कते दरिसितो, वंदितो तुसिणीओ, वांछति अणुरागेणं, अहो ते
तवसिरी, आउट्टो य तस्स, वारिजंतोवि तूरते, न ते कालो, पवजा सिक्खा वय एवं कालो भवतित्ति, भणति-अहंपि तेणं चेव | पितरि आओत्तिकाउं, बलामोडीए तहा चडिओ तस्स पासे, इतरेवि दरिसेउं परियागता, सोवि उद्वितो वियाले हियतेणं आवासयं काउं करेति, इतरे सेहो कि काहिति ?, देवता वंदति अणुद्वितं, अणुट्ठियं ण वंदति, रुट्ठो सेहित्ति, परिस्समाओ चलियगस्स एगेणं तलप्पहारेणं बेवि अक्खिडोलए पाडेति, आलोए उडिओ, हियएणं देवतं भणइ-किं ते एस अयाणतो दुक्खाविओ?, देहि से अच्छीणि, तीए वुच्चति-जीवप्पदेसपरिचत्ताणि, ण सका लाएतुं, तत्थ य वच्छकातीरे णगरे सागारिएणं बालओ मारितो, तस्स य सपदेसाणि अच्छीणि ताणि तस्स लाइताणि, एतं एलगच्छणिब्बत्ति, कहं पुण अणुट्ठिता ?, पवजा सिक्खा वय'तत्थ इमं सुत्तं 'जहा से दियापोते' जेण प्पगारेण जहा, अहवा जहा इति उमे, दो जम्माणि जस्स सो दिओ, वितिय अंडगभेदो, पततीति पोदो, दियस्स पोदो २ सो अंडत्थो पक्खवाएणं पुस्मति उब्भिनोवि किंचिकालं पक्खवाएणं, आहारसमत्थो सजातिपाउग्गेहिं आहारेहि य पुस्सति, ण य तरति उडणाए, लभति चरंतीति से देति ताव जाव सयं आरद्धो चरिउं, तहेव मातापितरो 'विहाय पत्तेगमेव चरंति, एस दिटुंतो। एवं ते सिस्सा दिया य सयो य अणुपुव्वेण ता इति पयजा सिक्खा वय०, के वाईति !, | गणहराई, एवं भणामि आणत्ति बेमि ।। धुयज्झयणस्स तृतीय उद्देशकः।।
KO॥२२६॥
(