________________
असंदी
नदीपादि
श्रीआचारांग सूत्र
चूर्णिः ॥२२५॥
समाणो पुणो पण्णवेति सो संदीणो, अण्णया असंदीणो, तित्थगरगणधरा पगासेंति असामित्तेण य णिचमेव असंहीणो, एवं से आयरियदेसितो एवमवधारणे, स इति सो भिक्खू चिरराओसियं संधणाए समुट्ठितो आसासपगासअसंदीणदीवभृतो अरति धारेति तं अहिकिच्चा वुच्चति-एवं से धम्मे आयरियदेशिए, धम्मे दुविहे वट्टमाणे, दसविह नाणाइ, आयरिय पदरिसिते, अहवा अत्तपरादेसेणं उभयादेसेणं वा कहेयब्वं, एस धम्मे आयरिए, कयरे ?, अयमेव जतिणो, धम्मे य संजमरती असंदीणा भवति, एवमेव | धम्मो आयरियदरिसितो, एवं से असंदीणो अभयवट्टि, तहा धम्मे रति करेति, कतरत्थ ?, आयरियदेसिते, एगे अणेगादेसा वुच्चति
ते अवयमाणा भावसोया, किं अवयमाणा ?, मुसावात सव्वं वा वयणदोस, जाय गिरा सावजा, पढिजइ य-ते अणवक| खेमाणा, मित्तणादिणियगा सयणकामभोगा वा पुन्वरतपुव्वकीलियाणि वा आजम्मं वा एवमादि, अणतिवादेमाणा कंठयं जाव अपरिगिण्हेमाणा, एगग्गहणे चियत्तोवगरणसरीरादिया वा, अहवा-धम्मपीईए संविग्गत्तिकाउं जयमाणा साहुवग्गस्स संनिवग्गस्स वा चियत्ता, जं भणितं-सम्मता, मेरा धावित्ता मेहावीणो, पावा डीणा पंडिता, एवं तेसिं भगवओ एवमधारणे, तेसिमिति देसि पवयणपदवीदीवभूताणं जगपईवभूयाणं वा भगवंताणं, आणाए उट्ठाणं अणुट्ठाणं वा, तत्थ आणाउट्ठाणे ठिच्चा इति वक्कसेसं, तित्थगरगणहर सुत्तं तहिं ठिता, अहवा अणुट्ठाणं आयरणं, लोगेवि वत्तारो भवंति-अणुट्ठिते हिते, पुण तेसिं भगवंताणं । तित्थगरगणहराणं तं आणं अणुढेति–णवि संपाडेति जहा सो उजेणओ रायपुत्तो, उज्जेणीए जियसत्तुस्स रण्णो दो पुत्ता, जिट्ठो जुयराया कणिट्ठओ अणुजुग्गराया, थेरागमो, रायपुत्तो णिग्गतो, धम्म सुणेत्ता जुगराया पव्वइओ, सेहणिप्फेडीयाए णीतो, कालेणं बहुस्सुओ जाओ, जिणकप्पपरिकम्मं करेमाणे पभावेति, सापंचविहा, पढमा उवस्सयंमि वितिया बहिं जाव पंचमा
॥२२५॥