SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ सहनं श्रीआचारांग सूत्र चूर्णिः ॥३१९॥ | आहणेत्ता केति चोरं चारियंति च मण्णमाणा, केई पदेसणेण, एवं तत्थ छम्मासे अच्छितो भगवं, एलिक्खए जणे भुजो(८५)10 परुषादिएलिक्खएचि एरिसए, भुञ्जोत्ति पुणो, ताई चेव भूय ठाणाणि विहरयं तो बहवे वज्झभूमि फरुप्तासि वहवेत्ति पायसोते फरुसा फरुसं आसंति फरुसासिणो, फरुसासित्तातो य फरुसा एव, फरुसावा आसी अतिकंतकाले, लट्ठीं गहाय नालीयं दंडं लढि च गहाय, दंडो सरीरप्पमाणा ऊणो लट्ठी सरीरप्पमाणा, दूरतर एवायरति, नालिया चउरंगुलअतिरित्ता, एगे चउरंगुलादि, विहरियं |P तो बहवे वज्झसुम्भे मिक्खं हिंडिंसु, ते एवं लट्ठिहत्था एगावि एवंपि तत्थ विहरंतो (८६) पुट्ठपुया य अहेसि सुणतेहि, एवमवधारणे, एवमवियप्पं तेण विहरता पुट्ठपुब्बा भक्खितपुवा वहवे समणमाहणा संलुंचमाणा सुणएहिं सब्वे लुंचंति, संलुचमाणेसु देसेसु संलुंचमाणसुणगा, दुक्खं चरिजंति दुच्चरगाणि कामादीणि वक्कसेस, निधाय डंडं पाणेहिं (८७) णिधायेति णिक्खिप्प, डंडं ण भणति सुणए वारेहि, उवाएण डवति, मणसावि ते णावखंति, सो एवं विहरमाणो अवि गामकंटए भगवं गामकंटगा सोतादिइंदियगामकंटगा, जं भणितं होति-चउबिहा उबसग्गा, लाढेसु पुण माणुपतिरिच्छिएसु अहिगारो, तेरिच्छगा सुणगादयो, माणुस्सगावि ते अणारिया पायं आहणंति, अभिसमेचत्ति तं लाढविसयं, यदुक्तं भवति-प्राप्य, अहवा ते चेव उवसग्गे प्राप्य, कहं सहियन्वा ?, णाओ संगामप्तीसे वा (८८) ण तस्स किंचिवि अग्गमिति णागो, संगामसीसं, जं भणितं होति-अग्गाणीयं, सो हि अग्गतो ठितो दूरत्थेहिं चेव उसुमादीहिं विज्झति, समीवत्थेहि य असिमादीहि य, सो य कृतयोगत्ता तह हण्णमाणोऽवि ण सीतति, पारमेव गच्छति, पारं नाम परेसिं जतो, एवं भगायाऽवि परीसहसत्तू पराजिता, एवंपि तत्थ विहरंतो एवं अवधारणे वोसट्ठ काउं विहरंतओ, यदुक्तं भवति-अणवरज्झमाणो, एगया कदायि, गामि पविद्वेण णिवासोष लद्ध- ||३१९॥ N
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy