________________
पर्यवजातखेदनादि
श्रीआचारांग सूत्रचूर्णिः
हिंसादीणि तेहिं उवरतो 'वीरो आयगुत्ते' संजमवीरिएग वीरो भवति, मणोवायकाएहिं आतोश्यारं काउं भण्णति अप्पए अप्पणा वा गुत्ते आतगुत्ते, के आतगुत्ते ?, भण्णति-'जे पज्जवजातस्स खेयण्णे' अहवा विसयाधिगारो अनुयत्तति, तंजहा-- उवेहमाणो मद्दरूवेसु अप्पमत्ते कामेसु, ते य विसया पञ्जाएहिं जायते, तेण भण्णति-'जो पजवजातमत्थस्स,' तत्थ पजवा दवाणि चेव, भणितं च 'कतिविहा णं भंते ! पञ्जवा पणत्ता ?,' तत्थ सद्दविसयपाउग्गेहिं सदा उप्पजंति, तंजहा-वेणुवायअंगुलिसंयो-| गपञ्जवयाओ वेणुसद्दो तहा भेरिदंडसंयोगाओ भेरिसद्दो तालुउद्दपुडसंयोगाओ भासासद्दो एवं सेसेहिवि आयोज्यन्ते, तेसिं च विसयाणं अरागदोसा सत्थं, जो तस्स विसयपञ्जवसत्थस्स खेयण्णो, असत्थं णाम संजमो, ण कस्सइ संजमो सत्थं भवति. अणघातित्ता, अहवा रागदोसमोहातिपज्जवेहिं जातं अट्ठविहं कम्म, तस्स य सत्थं तवो, जेण तवसा णिजरिजति ‘से असत्थस्स खेतण्णे ति असत्थं-संजमो, जो असत्थस्स खेअण्णे स पञ्जवजातसत्थस्स खेत्तण्णे, जं भणितं-जो तबस्स खेतण्णो सो संजमस्स खेतण्णो, जो संजमस्स खेतण्णो सो तवस्स खेतण्णो, तस्स एवं संजमखेतण्णस्स कम्मबंधो नो भवति पुराणं च तवसा खवेइ, खीणे | य अकम्मो भवति, तस्स 'अकम्मरस ववहारोण विज्जति' ववहरणं ववहागे, जं भणितं होति ववदेसो, तंजहा-नेरइओत्ति वा तिरिक्खजोणिओत्ति वा मणुओत्ति वा देवोत्ति वा, अहवा बालो कुमारो जुवाणु एवमादि, जइया वा णामगोत्तभेदा अकम्मस्स एवमादि ववदसा ण विजंति तेण अकम्मस्स ववहारोण विज्जति, सकम्मरस तु विति, कहं ?, 'कम्मुणो उवहि' उवही तिविहो-D आतोवही सरीरोवहि कम्मोवहि, तत्थ अप्पा दुप्पउत्तो आयउवधी, ततो कम्मुवहीं भवति, सरीरोवहीओ ववहरिजति, तंजहानेरइयसरीरो ववहारेण उ नेइओ एवमादि, तहा बालकुमाराति. भणियं च-'कर्मणो जायते कर्म, ततः संजायते भवः। भवा-
१०९॥