________________
कर्मप्रतिलेखादि
श्रीआचागंग सूत्र
चूर्णिः ॥११०॥
च्छरीरदुःखं च, ततश्चान्यतरो भवः ॥ १॥ जतो एवं कम्मोवाही जायति तेण 'कम्मं च पडिलेहाए"कम्ममूलं च जंछणं कम्मं अट्ठविहं च पूरणे, पडिलेहा णाम कम्मसंभवो बंधो य मूलुत्तरपगडि, अहवा पगडिबंधो ठिइबंधो पदेशबंधो अणुभागवंधो, एतं पडिलेहाए, कम्ममूलं च जं छणं, मूलंति वा प्रतिष्ठानंति वा हेतुत्ति वा एगट्ठा, छणणं हिंसा, एवं मुसावायायीवि, रागदोसमोहो | वा कम्ममूलं भवति, तप्पदोसणिण्हवादी य कम्मे हेऊ, पढिजइ य 'कम्ममाहूय जं छणं' कम्मं आवहतीति कम्मावहं, कम्म
चाणुकरिसणेहि अणुकरिसयति, कम्मं च पडिलेहे इह य बज्झति, सोएवं पडिलेहिय सव्वं 'समायाएं' नाणबुद्धीए पडिलेहित्ता | सम्मं आताय, जं भणितं-सम्म उवदेसं गिण्डित्ता, 'दोहिं अंतेहिं अदिस्समाणे दो इति संख्या रागदोसेहिं अदिस्समाणो रागी रागेण दिस्सति एवं दोसीवि, वीतगगो दोहिंवि अंतेहिं न दिस्सति, परिण्णा मेहावी य पुन्वभणिया, विदित्ता लोगं वंता लोगसणं' विदित्ता सम्म उवलमित्ता जीवलोयं कसायलोयं वा तन्विवागे य, भणिया विसयकसायसण्णा, जावइया वा लोयसन्ना एताउ बंता एगाए धम्मसण्णाए पइमं परक्कमिजासित्ति बेमि 'स' इति स सीतोसिणच्चाई सेहो परक्कमिजा, परिकमिजासि घडिज्जासि जोतेजासि, सीहो वा, ण पच्छता अवलंबिजा, सोण सीहत्ताए निक्खंतो सियालताए विहरति, सियालत्ताए निक्खंतो | सीहत्ताए विहरति, भङ्गा चत्वारि, बेमि, एवं सीओसणीयतृतीयाध्ययनस्य प्रथमः॥
उद्देसस्थाभिसंबंधो स एव, बितिए भावसुत्तफलं दुहं अणुभवति, अणंतरसुत्ते 'मतिमं परक्कमिजासित्ति, इहवि 'जातिं च बुद्धिं च इहज पासे (४-१५८) पासंति बुद्धीए, परंपरसुत्ते 'विदित्ता लोयं वंता लोयसणं' विदित्ताण पच्छा उहाय, इहवि जाति च वुद्धिं च इहऽय्य जाया संजाणाहि य, तत्थ जणणं जायते वा जाति, जं भणितं-पमूयि, वडणं वड़ते वा बुड्डी, जं भणितं
बागेयतामिणमा विह'
॥११॥