SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र चूर्णिः ॥११॥ जग, तत्थ य जं वुत्तं वितिए दुक्खं अणुभवंति, तंजहा-जातिं च वुट्टि च, भणितं च-"जातमाणस्स जं दुक्खं, मरमाणस्स जं. जातिदर्शतुणो। तेण दुक्खेण संमूढो, जाति ण सरति अप्पणो ।।१।। एवमादि, 'इधेति इह माणुस्से 'अजेति णाणुप्पत्तीए आदितोAll नादि भगवं गोतमं आह, जातिं च बुट्टि च अजेव पस्सामो, थेरा दट्टण य संबुझे बहुविग्घाणि सेयाणि, अहवा 'अज' इति आमंत्रणं हे आयरिय! खेत्तओ जाइओ कुलाओ, पासाहि णाम पेक्खाहि, जातित्ति गम्भसंपीलणा, एस चेव दुक्खं, वुट्टित्ते चंकमणातिपयोगेहि सन्चया तातिं दुक्खं पास, भणितं च-"दसमं च दसं पत्तो."एवं पस्सित्ता तब्भया भूतेहिं जाण पडिलेह मातं, साता भणिता, जेण णाम जाणमाणो अप्पोवमेण सबभूयाणि सुहप्पियाणि, एवं नच्चा तेसिं पडिलेह सात-सुह, सातविवरीतमसातं, जह तुज्य सातं पितं अस्सातं अप्पितं एवं अण्णस्सवि, एवं णच्चा अण्णस्स अस्सा न कुजा, अतो जम्मातिदुःखं ण पाविहिसि, भणियं च-“यथेष्टविषयात्सातमनिष्टादितरत् तव । अन्यतरो(अपरे)ऽपि विदित्वैवं, न कुर्यादप्रियं परे॥१॥"जम्हा एवं 'तम्हा तिविजे परमंति माण णच्चा' विजत्ति हे विद्वन् ! अहवा अतिविज्जू , परं माणं जस्स तं परमं, तं च सम्मदंसणादि, सम्मईसणनाणाओवि चरितं, भणियं च-"सुयनाणम्मिवि जीवो वट्टतो सो ण पाउणइ मुक्खं । जह छेतलद्धणिजामओवि० ॥१॥" चरित्तस्स परं निव्वाणं, अहवा | सम्मईमणं परं, भणितं च-"भद्वेण चरित्ताओ सुट्ठयरं दमणं गहेयव्यं । सिझंति चरणरहिया दंसणरहिया ण सिझंति ॥१॥" सो एवं 'सम्मइंसी ण करेति पावं' पंसेति पातेति वा पावं, तं च हिंसादि, तस्स तु मूलहेऊ रागदोसमोहा, तेहिवि गरुयतरा णेहपासा इतिकाउं भण्णति-'उम्मुंच पासं इह तुज तं उभयं वा मुंच उम्मुंच, दबपासा रज्जुमादि विसयकसाया भावपासा, 'इहेति' इह माणुस्से, तत्थ नरदेवेसु अणंताणुबंधिणो कमाया कोइ मुंचति, तिरिक्खजोणिएसु जाव वितियकसाया, है m
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy