SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पाशोन्मोचनादि श्रीआचारांग सूत्र चूर्णिः ॥११२।। RAILEBRARIAमाPRINTIMILIHIRAIL मणुस्सेहिं सव्वे मुंचतित्तिकाउं भण्णति-उम्मुंच पास इह मच्चिएहिं, अहवा पुत्रकलत्रमित्रादिपासे विसयकसाए य उम्मुंच इह मच्चियेसु, किमत्थं कामातिपासा मुंचंति ?, भण्णति-सो कामभोगलालसो तेसिं आदाणहेऊ हिंसादीणि पावाणि आरंभति, अतो सो 'आरंभजीवीमुभयाणुपस्सी' आरंभेण जीवतीति, तंजहा-इमं छिंदह इमं भिंदह इमं मारेध सो एवं आरंभजीवी, महारंभपरिग्गहो इहेब बंधवहरोधमरणावसाणाई भयाई अणुपस्सति, अणुगतो कम्मेहिं पस्सति अणुपस्सति, जं भणितं-अणुभवति, जहा चोरादि, परलोगे गरगादिभयाणि, किं एवं आरंभपरिग्गहेण परे अणेगदोसा ?, भण्णति–'कामेसु गिद्धा णिचयं करेंति' इच्छाकामा मयणकामा य, गिद्धा मुच्छिया अहिओ चओ णिचयो, दव्वे हिरण्णादि तनिमित्तं एव भावकम्मणिचयं दिग्घसंसारियं तचिंता तम्मणो करेति, पाउसे उण्णया महामेहा सस्माणि णि'फाइंति सम्मं समत्थं वा सिंचमाणो, समणपंडिया हिंसादीहिं आसवदारहिं अणिवारितप्पाणो तं कम्मणिचयं पुणो २ पासंति तेण गुरुसंभारकडेण आगरिसिजमाणा पुणो २ एंति गभगतदुक्खाणि, बकसेसेणं, सो एवं अविरतो 'अवि से हासमासेज्जा' अवि सो इमिणावि हंता हंता, णदि पमोदो हरिसो एगट्ठा, किं पुण मंसातिउवभोगत्थं जो मारित्ता णंदी मण्णति ?, तत्थ कालासवेसिकपुत्तो जंबुयं हंता गदि मण्णयंतो, एवं मुसावायं भासित्ता, तहा अदत्तादाणं, मेहुणपरिग्गहेवि णदि मण्णति, किं पुण उवभोगत्थं ?, तच्च तस्स सहासेणाविकतं पावं अलं बालस्स संगाय, जं भणितं-पजत्तं, संगोत्ति नरगातिगमणं संगाय, जं भणियं कम्मबंधाय, एत्थ लोइयं उदाहरणं-हसता किल संवेन, दुर्वासाः कोपितो ऋषिः । तेन विष्णुकुलं दग्धं, हसंतं पितृघातकम् ॥१॥" किमु अलं संगेण ?, भण्णति-वरं बड़ेइ अप्पणो' भावकम्मपि बद्धासओविव वेरी सुचिरभावितं पावफलं निन्झाएति अतो वेर, जो य एवं 'तम्हाऽतिविजं परमंति
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy