SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ mamta MAHAR श्रीआचारांग सूत्र चूर्णिः ॥१०८॥ वादि ATIRANIRUPIRI-NIRMIRMImam जणितेहिं सारीरमाणसेहिं दुक्खेहिं आतुरीभूतो अञ्चत्थं तुरति आतुरो, मो इति पदं वक्कपूरणे, पापोत्ति वा, ते तब्भया अप्पमत्तो णिच्चजागरो परिव्रजति, सब्बतो संसाराओ वयति परिव्रजति 'मंता एतं मतिमं' मतिमं पासयंतो णचा एतं जं दुक्खं पासिय आतुरमो, अहवा सुत्तदोसा जागरगुणा एतं मंता, मती अस्स अत्थीति मतिमं 'पासहि'त्ति पेक्खाहि, पासित्तामा सुयाहि, अहवा जो एवं मंता भवति तं मंतिमंति पेच्छाहि-जाणाहि य, 'मंता एवं सहितंति पास' सहितो नाणादीहिं आयहितो व सहितो, मतिमा किं पश्यति', भण्णति-'आरंभयं दुक्खमिणंति' आरंभो णाम असंजमो आरंभयं 'दुक्ख'मिति कम्मं 'इद'मिति जं एतं पच्चक्खमिव दीसति हीणमज्झिम उत्तमविसेसेहिं 'णच्चा' जाणित्ता, तेण निगरंभो धम्मजागरियं जागराहि, जो पुण विसयकसायावादितचेता भावकसायी सो 'मायीपमादी पुणरेति' मायी पमायी य मातीप्पमाति, अहवा मायी णियमा पमादी, एवं कोहीवि | माणीवि मायीवि लोभीवि, जेण एगंतेण 'उवेहमाणो सद्दरूवेसु' उवेहणा अणाउरो, ण इटाणिडेहिं विसएहिं रागदोसे करेति, | अब्बावारउवेहाए उवेहति सबबिसए 'अज्जू' उज्जू जिइंदिओ संजतो भवति, अण्णहा असंजतो, कसायाविद्धस्स किं संजतत्तं ?, किं णिमित्तं अजवं भाविजति ?, भण्णति-जम्ममरणभया, अत एव भण्णति 'माराभिसंकी' मरणं मच्चू, खणे खणि मारयतीति मारो आवीचियमारणेण, ततो मारणा भिसं मुञ्चति, जं भणितं-ण पुणो जायति मरति वा, पढिजति य-मारावसक्की' सो मुणी धम्मजागरियाए जागरमाणो मारावसकी-मरणं मच्चू वा मारो, जं भणितं पाणाइवातो, ततो अबसकति, कम्मसमारंभाओ वा अवसति, कहं मारावसकी भवति ?, भण्णति-'अप्पमत्तो काहिं' ण प्रमत्तो अपमत्तो, जं भणितं अवहितो, इच्छाकामा मयणकामा वा मा मे छलेहित्ति 'उवरतो पावेहिं कम्मेहिति दिट्ठअवायरस अकुपलाओ उवरमणं उवरमो, तहा पावकम्माणि PAR ॥१०८॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy