________________
श्रीआचारांग सूत्र
शीतोष्णसहनादि
चूर्णिः
॥१०७॥
| तं भावसोतं संगो, तं अभिजाणति, जाणित्ता न करेति, अहवा अमुणितं अरिजुत्तं आवट्टसोतसंगति वट्टति, तं अभिमुहं जाणति,D) जाणित्ता णायरति, सो एवं सुत्तजागराणं गुणदोसे जाणओ 'सीओसिणचायी' सीतउण्हा पुवभणिता, चाएति साहति सके। वासेहि तुट्ठाणति वा धाडेति वा एगट्ठा, 'णिग्गंथो' बज्झम्भंतरेण गंथेण निग्गंथो, अरतिरतिसहे' रति असंजमे अरति संजमे ते दोवि सहेति 'फरुसयं न वेदेति' फरुसं नाम णेहविरहितं जं तस्स बंधवहयातादि परिस्सहा उप्पजति तेहिं न खुन्मइ इति पुढविव्व सव्वसहो, अहवा फरुसियं-संजमो, ण हि फरुसत्ता संजमे तवसि वा कम्माणि लग्गति अतो संजमं तवं वा फारुसयं |ण वेदेति, जहा भारवाहो अभिक्खणं भारवहणेण जितकरणत्तेण य गुरुयमवि भारं ण वेदयति, ण वा तस्स भारस्स उब्बिययति, सो एवं फारुसयं अवेदंतो 'जागर वेरोवरते' जागराहि धम्मजागरियाए निदाजागरेण य, अभिमाणसमुत्थो अमरिसो वेरं, सव्वजीवेहि वेराओ उवरओ वेरोबरओ, अहवा वेरं कम्म, तं हिंसातितो भवति, कारणे कज्जुयाराओ, हिंसातीतो उवरतो, वीरे' भणितो, वेरउवरमा किं भवति ?, भण्णति-'एवं दुक्खा पमोक्वसि' एवमवधारणे वेराओ इह परत्थ य दुक्खं भवति, उव-10 रतो तु स कम्माओ संसाराओ य मिसं विविहप्रकारेहिं वा मुच्चति सुत्तदोसाओ, 'जरामच्चुवसोवणीए' णरो जिजति जेण सा जरा, मरणं मच्चू , जराए मच्चुणा य सवओ गतो परिगतो, ण तं किंचिट्ठाणं जत्थ ण जिजति ण मरति वा, अतो जरामच्चुवसोवणीए, देवलोगे ण होजा?, तत्थवि अंतकाले ण तहा घितिमादीणि भवंति, चवणकाले सव्वस्स जायति 'माल्यग्लानि: कल्पवृक्षप्रकम्पो०' जतो एवं ततो एवं, तेण सव्वं जरामरणपरिगतं जगं, 'सततं' निचं नाणावरणदरिसणावरणोदयेण भावसुत्तो मूढो, कम्मक्खयकारणं धम्म नाभिजाणति, एतेण भावसुत्तदोसेणं 'पासिय आतुरे मोपाणे' सो भावजागरो तेहिं भावसुत्त
मा किं भवति , ओ, अहवा वेर कम्म, तं हिंसाप्ततामा निहाजागरेण य, अभिमाणसमारस उब्धिययति, /
॥१०७॥