________________
आगतप्रज्ञानादि
श्रीआचारांग सूत्र
चूर्णिः ॥२२१॥
परिणमति,
अदि माति.IN
पत्तियाहि रोएहि, आगतपण्णाणं आगतं-उवलद्धं भिसं गाणं पण्णाणं, परोवदेसाओ सुयं तेणं आगतं, आगमितं गुणियं च | एगट्ठा, आमिणिवोहियं तग्गयमेव, पच्चक्खाणाणि आयसमुत्थाणि पसत्थेहिं अज्झवसाणेहिं लेस्साहिं विसुज्झमाणाहिं उप्पजंति, तं एवं तेसिं तं आगमं आगमेंताणं पुव्वगहियं वा गुणंताणं णिच्चसज्झाओवओगाओ अन्नेण य अभितरेण बाहिरेण वा तवेण | अप्पाणं भावेंताणं किसा बाहा भवति 'एगग्गहणे तज्जाइयगहण'मितिकाउं अन्नपि सरीरं किसीभवति, अतो वुचति-येन कतेण ते मंससोणिए भिसं तणुते, येन णयंतस्स रुक्षाहारस्य अप्पाहारस्स पायसो खलत्तेणेव आहारो परिणमति, किंचि रसीभवति, रसाओ सोणियं, तंपि कारणअपत्ता एते तणुयमेव भवति, सोणिते पतणुए य तप्पुवर्ग मंसंपि तणुईभवति, एवमेयं अढि मंसं सुक्कमिति सव्वाणि एयाणि तणुईभवंति प्रायसो, दुःखं चायतं भवति, वाते य सति णसंतसतत्तायपागो व सोणियादीणं तणुतं भवति, | धन्नो दिर्सेतो गंडओ वा, 'से णं तेणं तेणं उरालएणं विउलेणं पयत्तेणं सुक्खे णिम्मंसे' एवं सरीरे विधुणणा भवति, उदयो भवति तेसिं, तणुयसीहवेलाइएणं जोवि उवगरणलाघवअत्थो भणितो सोवि जहासंभवं जोएयव्यो, तत्थ अतिकंतं सुत्तं अचेलइए लापवियागमे, पेहा नाणादिपरिहाणी ण भवति, तहा कम्मविधुणणत्थं सरीरलाघवंपि आगमेमाणे, न केवलं उवगरणलाघवं, एवं आगमतो वा स अभिसमण्णागतो, दुविहेणवि तवेण सरीरलाघवं भवति, जहेयं भगवया पवेइयं, भगवया तित्थगराणं तित्थगरेहि वा, साधु आदितो वा वेदितं सरीरधुणणं, केसिं च तवसमाही चउबिहा-णो इहलोगत्थयाए तवं अहिडिजा एवं पवेइयं, तहेव य सद्दहति आयरति य, तमेवं अभिसमिचा, तमिति तं तित्थगरभणियं सरीरधुणणं संमं अभिसमिच्च, जं भणितं णचा, सबओ सवत्तादिकमेणं सरीरं धुणाइ, दबओ किसाबाहा भवति, पतणुते मंससोणिते भवंति, ताणि दबओ आहारेइ जेहिं
MAmultimesnihemamIIMILAIMISHRA HIRDPREPARATI MANIPURISALMARIHSAPPAHILIARRIAPTAHINIMITRA
॥२२॥