SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ HMMMAP श्रीआचारांग सूत्र चूर्णिः ॥२२०॥ जं भणितं-ण अवमन्नति, भणियं वा 'जोवि दुवत्थ तिवत्यो गाथा ॥ जिनकप्पिओ पुण जति एक्केणं संथरति एकं चैव धारेंति, | परेण वा तिण्हं गच्छवासी, गच्छणिग्गया पुण तिणि वा दुण्णि वा एकं वा धारेंति अचेलभावा, सव्वेवि ते भगवतो आणाए उवद्विता-आणाए आराधगा भवंति, एवं सेसाणं वत्थाणं वा, तहा सचेलाणं अचेलाणं च आराहणं प्रति सम्मत्तं समभिजाणमाणे | आराधओ भवतीति वक्कसेसं, एवं तेसिं महावीराणं एवं एतेणं पगारेणं, ण अण्णहा, तेसिमिति वसूणं अणुवसूण य, सोमणि वीराणं, विदारयति यत्कर्म० अरहंताणं, महावीरस्स अवच्चाणि महावीरा, जंभणितं-तस्सिस्सपसिस्सा, चिरं बहुयं, चिरा राईओ | जेसिं पुव्वाणं वरिसाणं च ताणि चिररायाणि पुब्वाई वासाई पुवाई पुवाउएहिं, मणुस्सेसु आसि पुव्वाउया मणुस्सा, जाव | सीतलो ताव आसी, भणियं च-“एगं च सयसहरसं पुन्वाणं आसि सीयलजिणस्स" तेणारेण वाससयसहस्साउया, भणियं च-| | 'एगं च सयसहस्सं संतिस्सवि आउयं जिणवरस्सा' तेणारेण सहस्साउगा जाव अरिट्ठवरनेमी, दोसु जिणेसु वाससयाउया, एवं | चिरपक्खाति चिरमासाई, चिरमासाई चिरउद्णी चिरया यतणाई, अहवा चिरराई, जं भणितं जावजीवाए, रीयमाणाणं-विहरमा| गाणं, दव्वरिया कुंभारचक्कु रीयति, 'आइट्ट भमर गाहा, तेसिं भगवंताणं महावीराणं अप्पसत्थेसु दवादिसु भमंतकुलालचकं वा ण भावो चिट्ठति, कालेण कहंचिवि पडिबुज्झति, कहं णाम रत्ती भवे दिवसोवा? तहा सुभिक्खे खेमादि, एरिसो वा कहं| |ण होजा?, भावतो सद्दादिसु ण रागं दोसं वा करेति, एवं दव्यादिसु अपसत्थ रीयमाणाणं जं भणितं-ण तेसु अवत्थाणं करेति, | |पसत्थेसु उत्तरोत्तरं पगरिसेणं रीयमाणदव्वभूयाणं पास अहियासियं जहा दिग्घकालं पुवाणि वासाणि तेण फासादिदुक्खं अहि| यासियं फासियं पालियं तीरियं किट्टियं आणाए अणुपालियं तं एवं प्रकारं तेसिं अहियासियं पासह वसुत्तेण अणुवसुत्तेण वा, सद्दहाहि HINTAININEWHITE SAHIMANISE miammi manmantrama ॥२२०॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy