________________
HMMMAP
श्रीआचारांग सूत्र
चूर्णिः ॥२२०॥
जं भणितं-ण अवमन्नति, भणियं वा 'जोवि दुवत्थ तिवत्यो गाथा ॥ जिनकप्पिओ पुण जति एक्केणं संथरति एकं चैव धारेंति, | परेण वा तिण्हं गच्छवासी, गच्छणिग्गया पुण तिणि वा दुण्णि वा एकं वा धारेंति अचेलभावा, सव्वेवि ते भगवतो आणाए
उवद्विता-आणाए आराधगा भवंति, एवं सेसाणं वत्थाणं वा, तहा सचेलाणं अचेलाणं च आराहणं प्रति सम्मत्तं समभिजाणमाणे | आराधओ भवतीति वक्कसेसं, एवं तेसिं महावीराणं एवं एतेणं पगारेणं, ण अण्णहा, तेसिमिति वसूणं अणुवसूण य, सोमणि वीराणं, विदारयति यत्कर्म० अरहंताणं, महावीरस्स अवच्चाणि महावीरा, जंभणितं-तस्सिस्सपसिस्सा, चिरं बहुयं, चिरा राईओ | जेसिं पुव्वाणं वरिसाणं च ताणि चिररायाणि पुब्वाई वासाई पुवाई पुवाउएहिं, मणुस्सेसु आसि पुव्वाउया मणुस्सा, जाव | सीतलो ताव आसी, भणियं च-“एगं च सयसहरसं पुन्वाणं आसि सीयलजिणस्स" तेणारेण वाससयसहस्साउया, भणियं च-| | 'एगं च सयसहस्सं संतिस्सवि आउयं जिणवरस्सा' तेणारेण सहस्साउगा जाव अरिट्ठवरनेमी, दोसु जिणेसु वाससयाउया, एवं | चिरपक्खाति चिरमासाई, चिरमासाई चिरउद्णी चिरया यतणाई, अहवा चिरराई, जं भणितं जावजीवाए, रीयमाणाणं-विहरमा| गाणं, दव्वरिया कुंभारचक्कु रीयति, 'आइट्ट भमर गाहा, तेसिं भगवंताणं महावीराणं अप्पसत्थेसु दवादिसु भमंतकुलालचकं
वा ण भावो चिट्ठति, कालेण कहंचिवि पडिबुज्झति, कहं णाम रत्ती भवे दिवसोवा? तहा सुभिक्खे खेमादि, एरिसो वा कहं| |ण होजा?, भावतो सद्दादिसु ण रागं दोसं वा करेति, एवं दव्यादिसु अपसत्थ रीयमाणाणं जं भणितं-ण तेसु अवत्थाणं करेति, | |पसत्थेसु उत्तरोत्तरं पगरिसेणं रीयमाणदव्वभूयाणं पास अहियासियं जहा दिग्घकालं पुवाणि वासाणि तेण फासादिदुक्खं अहि| यासियं फासियं पालियं तीरियं किट्टियं आणाए अणुपालियं तं एवं प्रकारं तेसिं अहियासियं पासह वसुत्तेण अणुवसुत्तेण वा, सद्दहाहि
HINTAININEWHITE SAHIMANISE
miammi manmantrama
॥२२०॥