SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्री जाचारांग सूत्रचूर्णिः ॥ २१९ ॥ आसेवमाणे, तं अप्पाणं परिसयमाणे, भदंतणागज्जुणा तु 'एवं खलु से उवधारणलाघवियं तवं कम्मस्वयकरणं करेति', उवगरणलाघवाओ भावलाघत्रं, भावलाघवाओ य उबगरणलाघवं, अतो अण्गोष्णं, अविक्खित्ता अविरोहो, एवं भावलाघवाओ कम्मलाघवं कम्मलाघवाओ पसत्थं भावलाघवं अतो अविरोहो, ततो सिद्धं लाघवितं आगंम जओ तवे सो, अतो ताहे से अभिसमण्णागते भवति, ताहेत्ति, तप्पति वा जेण सो तवो, अमिमुहं सं अणु आगते अमिसमण्णागते, जं भणितं सम्मं उवलद्धे, दव्वोमोदरिया तवे से अभिसमण्णागते भवति, कहूं अभिसमण्णागते भवति ?, से जहेयं भगवया पवेदितं से इति णिसे उच्चारणत्थं वा, जहेति जेण पगारेण, जंच भणितं- 'पंचहि ठाणेहिं अचेलगे पसत्थे' भगत्रया तित्थगरेणं साहु आदितो वा वेइयं पवेदियं सिस्साणं, किमिति १-अचेलतं विणणं, तमेव अभिसमिया तमिति जहां वृत्तं उबगरणलाघवं आहारेऽवि तं एतं जहा जत्थ य पडिवजह तं अभिमुदं पुत्रं अभिसमेजा, तं आयरए य, कत्थ अभिसमेति ? कया कह वा इति १ भण्णति-सबओ सव्वत्ताए सच्चओ इति सव्वं उवदेशं सव्वहिं खिते सव्वहिं काले सच्चे भावे इति णागज्जुणिया उ 'सव्वं चैव सव्वकालंपि सव्वेहिं' एवं विसेसेति, दव्वे सव्र्व्व उवगरणं आहारं वा, सव्वत्थ गामे अगामे वा, सव्यता दिता राई वा, तहा सुभिक्खे दुभिक्खे वा, सव्वभावेण सच्चभावेणं, णवि कइयवेणं परपरच्चगा वा भयाओ मायाए वा, इह तु सब्बओ खित्तं गहितं सव्वता सव्वअनुयायी भावो गहितो, जं भणितं ण कल्लेण, तजाइयाणं एगग्गहणा दव्बकाला गहिता, सम्मतमेव समभिजाणित्ता पसत्थो - सोभणो एगो संगतो वा भावो संमत्तं, प्रशस्तः शोभनश्चैव, एकः संगत एव वा । इत्येतैरुपसृष्टस्तु, भावः सम्यक्त्वमुच्यते ||१|| सम्म अभिजाणित्ता समभिजाणित्ता, अहवा समभावो सम्मत्तमिति, जेवि एते अचेलगत्तं ण भावेंति तेवि अचेलगतं फासंति, लाघवादि ॥२१९॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy