________________
श्रीआचारांग सूत्र
चूर्णिः ॥२२२॥
| तस्स सरीरं किसीभवति, खेत्तओ तारिसे तारिसे खेते विहरति जत्थ से सरीरं किसं भवति, कालओ णिचं जयति, तंजहा- बाहादि'आयावयंति गिम्हासु०' भावओवि ण सरीरेण किसेणावस्सतेहिं अवसीयति, एवं सब्बओ सव्वत्ताए, सम्मत्तमेव समभिजा
कृशता णित्ता, सम्मत्तं कह ?, जो चाउम्मासियखमओ सो ण मासियखमयं हीलेति, अवणं वा तत्थ करेइ, एवं जाव एगंतरखमगं, ण | वा वियट्टभोति हीलेइ, जहा एस ओणयमूढो णिच्चभोइत्ति, जिणकप्पिओ पडिमापडिवनओ वा कदायि छप्पि मासे अप्पणो कप्पेणं मिक्खं ण लभति तहाचि सो समदरिसित्ता णवि अण्णे हीलेइ, तं एतं सीहालोइओ अत्थे भणितो, एवं तेसिं महावीराणं आगतपण्णाणं किसा बाहा भवति, पतणुते मंससोणिते, अणेगेसुएगादेसा वुचंति, विस्सेणी कटु परिणाय दव्वणिस्सेणी पासायाईणं आरोहणी, ओहरणी वा भूमिगिहादीण, भावे पसत्था अपसत्था य, पसत्था संजमट्ठाणसेणी, जाइ मोक्खं आहरति, अप्पसत्था जा ओसंजमट्ठाणा सेणी जाए णरगं पडति, संसारएगट्ठाए वा अपसत्थाए वा अहिगारो, सा पुण अण्णाणमिच्छत्तअविरइकसायविसयमयि, असंसारस्स णिविस्सेणि कटु परिणाएत्ति एताअ णातुं बितियाए पञ्चक्खाएति, जेहिं वअति वा, एएहिं रागादीहिं सो एवं कम्मधुणणत्थं, धुतो वा गणो सरीरधुणणावडिओ संसारस्स णीविस्सेणी कटु तिण्णे मुत्ते विरए वियाहिएत्ति बेमि, तरमाणे तिण्णे संसारसमुदं, मुच्चमाणे मुक्के अट्ठविहेणं कम्मेणं, विरए असंजमाओ, विविधं विसेसेण वा अक्खाओ विक्खाओ, तेण भगवया तित्थगरेहिं वा एवं बेमि, तं च जेण भणितं सद्दहतोरोयंतो, आह-भणितं भगवया-तरमाणो तिण्णो मुचमाणो मुको, तं एवं विरतं भिक्रीयंत अणवहितं दबादीएहिं णिस्मरंतं पसत्थेसु गुणप्रकर्षेण उवरिं वट्टमाणं अतो रीयमाणं, चिररायोसितंति जाव देसूणपुब्बकोडी अणेगाणि वा वासाणि, जं भणितं चिरराओसितं, तं एवंगुणजुत्तं अरती || ॥२२२॥
NAMANDA
PIPS