SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्री आचा रांग सूत्रचूर्णि: ॥२२३॥ तत्थ किं वा होइ ?, कत्थ अरति १, असंजमे, रति संजमे, अरतिं जं भणितं अरतिपरीसहो, किमिति परिपण्हे, एगज्झत्थं वेरग्गं मोक्खं वा अमिपत्थितं विविहं वा धारए विधारए, इह हि दुब्बलाणि चलाणि अविणयवंति वा इंदियाई तेण किंचिवि दुब्बलं बिहारए, भणियं च - कम्माणि अणण्णगरुयाणि० अपुडवाकरणं वा विश्यं रीयंतं चिररातोसितं संधारणाए समुट्टिते | उसणं आसेवियबहुलीकृततवोकम्माणं अरतीति किं विहारए ?, किमिति अक्खेवे, कहं अरतिं धरेहिति ?, किंवा सा तस्स ?, सोवि खणे खणे विबुज्झति, संजमे व रमति संजमति, भणियं च- 'अमरोव मं जाणिय सोक्ग्वमुत्तमं ० ' अहवा अरती किन्न धारए जो संधारणाए समुट्ठिते?, दव्वसंधाणं छिन्नसंघाणं अच्छिन्नसंघणं च दव्वे अच्छिन्नसुतं कत्तति, रज्जू वा वट्टिजति, छिनसंघणं कंचुगादीणं, भावे पसत्थ अपसत्य, छिन्नसंघणा य जहा कोयि असंजए किंचि कालं कोहस्स उवसमं काउं पुणो रुस्मति, अच्छिन्नसंघणाई णिरुब्बद्धो चेव अनंताणुवंधिको हकसाओ, एवं माण माया लोभे य, पसत्थ भावच्छिन्नसंघणा जे खओवसमियाओ भावाओ उदइयभावं गतो आसी पुणो खओवसमियं चेव जाव, अच्छिन्नसंघणाओ समुट्टिय उवसामगसेढी खवयसेढी वा, तमेवं पसत्यभावसंघण अच्छिन्नसंघणा य समुट्ठियं अहक्खाय चरिताभिमुहं वा अहवा तित्थगरगणधरा दुवालसंगगणिपिडगसंघणाय समुट्ठिता, तंजहा- 'अत्थं भासह अरहा०' तं एयं संधणाए उबट्टितं संजमे अरती कहं धारए ?, धीर चिरराओसिगाओ ण भवति, भणियं च 'णारती सहती वीरे' से एवं संघणाए समुट्ठिते, पढिजह य- संधिमाणे समुट्टिते, दव्यभावसंघणं परूवेऊणं नाणादिपसत्थभावसंघणं संधिमाणे, सम्मं उट्ठिते समुट्ठिते, इह नाणाहिगागे जेणंति, जहा से दीवे असादीणे (आसासदीवे) दीवयति दिप्पयति वा दीवो, दब्वे दुविहो - आसासदीवो पगालदीवो, समुद्दे जहा काणणादीवाति, वसंतओ सुण्णओ वा, तं पप्प भिण्णपो अरति धारणादि ॥२२३॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy