SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ PAN श्रीआचारांग सूत्र चूणिः २ अध्य ६ उद्देशः ॥९३॥ IPAT वमिजति एवं णच्चा 'से मतिमं परकमिजा' सेत्ति णिद्देसे, मती से अस्थि तेण मतिमं, वंता लोअसणं लोउत्तरे धम्मे ठितो लोकसंज्ञाअहिंसादिवंतलोगे च परक्कमिजासि, एवं तित्थगरआणाए वेमि,.णो स्वेच्छया, अहिगारसमत्तीए एवं वेमि, ण अज्झयणसमत्तीए,। वांतिः एवं परकममाणो घडमाणो 'णारति' ममाइतमतिं 'सहती वीरे' ण इति पडिसेधे, सधणं मरिसणं, जति णाम कदायि तस्स परकमतो तवणियमसंजमेसु अरती भवेजा ततो तं खणमित्तमवि ण सहति, खिप्पमेव ज्झाणेण मणतो निच्छुभति-णिव्विसयं करेति, वीर इति 'विदारयति तत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, वीरो वीरेण दर्शितः ॥ १॥ जहेव संजमे अरति ण सहति तहेव विसयकसायादिलक्खणे असं जमे जति कहंचि तस्स रती उप्पजति तंपि खणमित्तमवि ण सहति-ण खमति, धम्मज्झाणसहगतो उप्पण्णमित्तं णिक्कासति, 'जम्हा अविमणे' जम्हा सो इटाणिद्वेसु पत्तेसु विसएसु घितिबलअस्सितो अविमणो भवति, अहवा जम्हा सो संजमे अरति ण सहति असंजमे अ रतिं तेण मज्झत्थो णिच्चमेव अविमणो धीरो 'तम्हादेव विरजते' विसएसु, ते य सद्दादि फासपजंता, जतो इमं सुत्तं-'सद्दे फासे य०' आदिअन्तग्गहणा मज्झग्गहणं, अहियासणं णाम ) इट्ठाणिट्टेसु रागदोसअकरणं, भणियं च-"सद्देसु य भद्दयपावएसु०"अहियासणोवायो 'णिबिंद णंदी' गंदी पमोदे रमणे समि-I7 द्धीए य इस्सरियविभवकया मणसो तुट्ठी, ततो णिबिद, जति अतिकंतकाले कस्सवि आसि तत्थ होऊण ण होति पुणो, अहवा जा कुमारजोव्वणादिसु नंदी तं निधिदेजा, सणंकुमारचक्रवहिदिढतो, 'इह' मणुस्सजीविते असंजतजीविते वा विसयकसायजीविते वा पंचण्हवि अवयाणं अतीतं जिंदति पडुप्पण्णं संवरेति अणागतं पञ्चक्खाति, केण आलंबणेण णिविदति तत्थ', 'मुणी मोणं समायाए' समणेसि वा माहणेत्ति वा मुणित्ति वा एगट्टा, मुणिभावो मोणं, सम्म संगतं वा समत्थं वा आदाय, AND
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy