________________
श्रीआचारांग सूत्रचूर्णिः
२ अध्य०
६ उद्देशः
।। ९२ ॥
तहा भण्णति, जहा भण्णति- 'जे ममाइतमती' पच्छाणुपुत्री वा एसा, जे इति अणुद्दिट्ठस्स, कस्स १, ममीकितं ममाइतं, तंजहामम माता मम पिता मम भयिणी मम भाता मम धण्णाति, ममायिते मती ममाइयमती, कहं मम एवंविहा विसया भविजा ?, पत्तेहिवि तस्स रक्खणमती, अत्थि सुहं च, विणट्ठे सोगो, परिग्गहे इच्छा ममीकारमिति, भरहसामिणा आदंसधरे पविद्वेणं ममीकारमती जहा, जो य एतं ममायिए मतिं जहाति सो जहाति ममाइयं, तंजहा-तत्थ हिरण्णसुवण्णघणघण्णाइ ममाइ तं रअं अण्णतरं वा इस्सरियं सरीरं च अहवा सचित्तअचित्तमीसाई दव्वा ममाई, तं संखेवत्थो जो तहं वोच्छिदति सो परिग्गहं जहति, जो वा ममत्तं छिंदति सो ममाजितच्वं जहति, अण्णउत्थिएहिं जइवि किंचिवि जढं सचित्ताति तहवि सरीरादिसकारआहारमुच्छामत्ता उद्देसियमोइत्ता रागदोसाणुगतत्ता य सममता लब्भंति, दब्बोवसंती य सा, ण परिण्णा कम्मोवसंती य, एवं अण्णे सुवि वयेसु आयोअं, जो य एवं वतेसु अवद्वितो भवति 'से हु दिट्ठपट्टे मुणी' दिस्सति दिहूं, गम्मति जेण सो पंथो, जेण णाणादीणि मोक्खपहो, विवरीतो अपहो, स जेण दिट्ठो सो दिट्ठपथो, पढिजइ य - 'दिट्ठ भए मुणी' भयं सत्तविहं, कतगे सो नणु मुणी ?, तं- 'जस्स णत्थि ममाइत' उवदेसियसुत्तं तं परिण्णाय, कमिति ?, पुव्त्रपगतावेक्खी ममाइयं दुबिहाए परिणाए णच्चा पच्चक्खाय मेधावी. सो एवं परिजाणए 'विदित्ता लोयं' विदित्ता णाम णच्चा, लोयं-छक्कायलोयं विदित्ता, जो जीवेण याणति, कसायलोयं वा विदित्ता, तंजहा- 'अहे वयति कोवेणं०' विमयलोगं च, तंजहा- किंपाकफलसमाना विषया हि निसेव्यमाणरमणीयाः । पश्चाद् भवन्ति कटुका त्रपुषिफलनिबन्धनैस्तुल्याः || १ || पाणवत्र आसवलोयस्स य इध परत्थ य अवाए विदित्ता 'वंता लोगसवणं' वमित्ता- विहाय अब किरिता, असंजयलोयस्य सण्णा हिंसादिक्रियापविती मिच्छादंसणअभिग्गहा वा, सा य दुक्खं
ममत्वादि
।। ९२ ।।