________________
श्रीआचा
रांग सूत्र
सुखार्थि त्वादि
चूर्णिः २ अध्य० ६ उद्देशः ॥९१॥
यो असुभदीहाउ दुखेहिं पञ्चति । म कुप्पाखंडीहिए
(
दुक्खेणं' सएणंति अप्पणएणं दुक्ख-कम्मोदओ तेण वाहिजमाणो परितप्पमाणो तप्पडिसेवाए सुहट्ठी निवदृति, मोहो णाम हिताहिते निविसेसता, अहवा एरिसे पुरिसे हिते अहितबुद्धी, अहिते हितमारभति, एव कजाकब्जे वजावजे, सो मूढत्ता णामियाणति जहा अप्पस्स सुहस्स कारणा पुढविकायातिसमारंभेण अणंतकालं संसारे अणुभवति दुक्खं, जहा अत्तट्ठा तहा परट्ठावि, मातापितिमादीणं कारणा पुढविमादी समारभति ततो विपरियासं एति, सो एवं हितपरिणाणमूढो 'सएण विप्पमाएणं' अप्पणएणं विविधो विरुद्धो वा पमादो विप्पमादो, कारणे कज्जुवयारा, सएण विप्पमादेण अंजसं-अत्यर्थ, अंजसा विप्पमायकरणे 0 कम्मुणा 'पुढो वयंति विच्छिण्णो वयो असुभदीहाउयं अणेगविहं वा वयं पत्तेयं पत्तेयं छसु जीवनिकाएसु आउयं, पुणो पुणो वा वयं पुढोवयं-मिसं कुब्वति, कह तत्थ य सारीरातीएहिं दुक्खेहिं पञ्चति ?, भण्णति-'जस्सिमे पाणा पब्वहिता' जंमिएतेएगिदियादिपाणा पश्वहिता, तेहि तेहि पयोयणे य बाधिता, केण ?, असंजतेहिं कुप्पाखंडीहि य, परोप्परओ य पुढोवयं कुवंति, इति-एवं पडिलेहमाणो, पडिलेहाए पडिलेहिता, अं भणियं-जाणित्ता, णो पडिंसेहे, अकरणा, केसि अकरणं, पाणाइवायमादीणं कम्माणं, जा एतेसिं अकरणा सा किं भण्णति ?-'एस पडण्णा पवुचति' एसा णाम जा एसा वुत्ता पाणाइवायाईणं अकरणा सा जया दुविहाए परिणाए परिणाया भवति एसा परिणा कम्मोवसतित्ति वा एगट्ठा, केसिंचि अकंमाणं चोरादिगहियाणं कुलिगीणं च अणुवाएणं उबसंती भवति, ण परिणा, कम्मोवसंती पवुचति, जं भणितं णवस्स कम्मस्स अकरणं पोराणस्स खवर्ण उवसंती वुचति, एस एव अचंतनिरावरणो महव्वयअणुपालणअहिगारो अणुयत्तति, एव य उवसंती भवति, तत्थ उवसंतलक्खणंसव्वं पाणाइवाय तिषिहं तिविहेण ण करेइ, एवं जाव परिग्गहं, तत्थ अहिंसादीणं परवेऊणं चचारि जहा वेरमणा परिग्गहे न भवति
॥९
॥