SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सरिंभादि श्रीआचारांग सूत्र चूर्णिः २ अध्य० ६ उद्देशः ॥९०॥ पादकट्ठकलिंचअंगुलिसलागादीहिं समस्तं घट्टणं, जं भणितं-चालणं, किच्छपावकरणं परितावणं, पाणव्ववरोवणं उद्दवणे, एवं सो एगमवि समारभमाणो 'छसु अण्णतरं' छडिति संखा, छण्हवि कायाणं समारंभे कप्पति, जंभणितं-वट्टति, दब्बओ कुम्भगारसालाउदगघडपलोडणदिटुंतेणं, भावतो अविरतत्ता, पाणातिवातआसवदारविधाता एगजीवअतिवाती एगकायघाती वा, सबजीवातिपाती भवति, पेरितो लोएणं अलियं, ण य तस्स समारंभो तित्थगरेहिं अणुण्णाओ जेसिं वा जीवाणं ते सरीरा तेहिं तं अदत्तं, सावजग्गहणेण य परिग्गहो भवति, अहवा तं सद्दातीणं विसयाणं अत्थे समारभति, तप्परिग्गहो य ण रागदोसेहिं विणा भवति, मेहुणरातिभत्ताणिघि विसय एव, अतो छसु अण्णतरंसि, अहवा चउहिं आसवदारेहिं अवगतेहिं कह चउत्थछट्टवयाण अवट्ठाणं १, अतो छसु अण्णतरंसि, किंच-सव्वसाघजजोगविरतस्स एगतरवतभंगे कहं ण सब्बभंगो ?, भणियं वा-"खंडे चके सगले चक्के" एवं छसु अण्णतरंति, अहवा सिया एगतरं जो एवं पुढविकार्य समारभति अन्नतरं वा तस्स छसु अण्णतरेसु अववातं प्रति ण पडिसिज्झति, तस्स समारंभणे वा तप्पाउग्गाई कम्माई बंधित्ता तेसु चेव काएसु सई असई च उप्पाइ, तत्थ सरीरादिहिं दुक्खेहिं कप्पति, जं भणितं-घट्टति, किमत्थं एरिस विवागं कम्मं आरभति ?, भण्णति-से सुहत्थी' सुहेण जस्स अट्ठो, जं भणितं-सुहप्पओयणी, तत्थ करिसणादिकम्मेहिं सुहत्थी पुढवीं समारभति हाणाहिनिमित्तं उदगं, एवं सेसकायाणवि भाणियच्वं, तं पुण अप्पणो परस्स वा सुहत्थी आरभति, रागादिसहितो असंजतो, पमत्तसंजओवि कोइ सुहृत्थी काये आरभति, तंजहा रससुहत्थी सचित्तं लवणं गिण्हति, मट्टियातिकातेण वाऽच्छेण एवमादि, आउंमि अविद्धत्थं आउकार्य, उदउल्लेण वा हत्थेण, एवं | सेसएसुवि भाणियन्वं, अश्वत्थं-पुणो पुणो लप्पमाणो लालप्पमाणो, जं भणितं सुहं पत्थेमाणो, स एवं लालप्पमाणो 'सएण Mum maniPANTHS ॥९०॥ maa
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy