SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कर्मधूतता muliMPARAMITA श्रीआचा-। एतं मोनं आदाय किं कायव्वं ताव ? 'धुण कम्मसरीरं' धूण, जं भणितं परिसाडेहि, एगे अणेगादेसो, पंतं लूहं सेवंति वीरा' रांग सूत्र- |पंतं णाम जं समावियरसपरिहीणं जहा दोसीणं, लूहं दवे णेहविरहितं भावे वीतिंगालं सेवंति-भुजति वीरा पुब्वभणिता, सम्मत्तं चूर्णिः पस्संति सम्मइंसिणो, जत्थ सम्मचं तत्थ नाणंपि, कारगसम्मत्ते चरितंपि, तस्स मुत्तेणेव फलं भण्णति-'एस ओहंतरे' एसेति २ अध्य० ६ उद्देशः जे भणिता पंतलूहसेवी, दव्योघो समुद्दो भावोघो संसारो, स भावोघं तरति तारेति वा, अण्णे तरमाणे तिण्णे मुक्के, अहवा बारस॥९४॥ बिहे कसाए खओवसमिए खविए वा तेण ताव मुक्को विरतेत्ति एगट्ठा, विविहं अक्खाते वियक्खाते वियाहितेत्ति बेमि। तहेव जो एतमि जहोवदिढे मग्गे ण वद्दति सो किं वत्तव्यो ?, भण्णति-'दब्ववसू मुणी' वसतीति वस्ता, कत्थ', संजमे नाणादितिये वा, दुढे वसु दुव्वसु, जं भणितं कुस्समणो, ण आणाकरो, दुव्वसु जो भगवतो अणाणाए वट्टतीति वक्सेसं, एस्थ किं दुक्करं ?, भण्णतिसे तं संबुज्यमाणो मिच्छत्तमोहिए लोए. दुक्करं संबोधु, अपडितेण समुत्थाणेण व तेसु अप्पा थावेउं दुकरं एवं ममत्तं छेउं अरतिरतीओ निग्गहेउं सद्दादिविसएसु मज्झत्थं भावेतुं इट्ठाणिढेसु पंतलूहाणि फासेउ, एवं 'जहोवदिट्ठस्स आणाए दुक्करं वसिउं फासेउ संखेबदुक्करं परीसहा सोढं, तत्थ मूलहेऊ कम्मोदओ अतीतकालभावितो दुक्खमीरू अणिरोहसुहण्णिओ पच्चुप्पण्णमारिया दुक्खं मुणिस्स आणाए वसति, सो एवं अणाणाकारी 'तुच्छए' दव्यतुच्छो विभवहीणो तुच्छघडो वा पुलागं धणं वा हत्थितइयं वा सगलं बिल्लं हदिचयं एवमादि दवतुच्छगं, भावतुच्छगं भावतुच्छो नाणादितियहीणो बहुसुतो वा परित्तहीणो, सो एवं चरितहीणो 'गिलायति वत्तए' पूयासकारपरियारहेउं सुद्धं मग्गं परूवेउं गिलाति, जति मूलगुणतुच्छो तेण मूलगुणे परूपेतुं ग्लायति, को दोसो सण्णिधिमादिसु?, जह आहारो धम्मसरीरधारणत्थं कीरति तहा सनीधीवित्ति, कारणे सन्निहिं करेंतो केणवि ॥९४॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy