SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ देशनायां ग्लानि श्रीआचारांग सूत्र चूर्णिः २ अध्य० ६ उद्देशः ॥९५॥ चोतितो तुझं सन्निही वट्टति ?, ताहे ग्लायति कहेतुं जहा, ण वकृति, एवं कोडलादिसुवि, आउकायं वा गेण्हंतो केणयि चोदितो, तस्थ ग्लायति, एवं सेसकाएसुवि, एवं सव्वमूलगुणेहि, उत्तरगुणेहिं वा उदउल्लाति गिण्हमाणो केणयि गीतत्थेण चोइओ ग्लायति, को वा एत्तिल्लए दोसो ?, जति वा एत्तिल्लयं ण सक्केति खवेउं तो बहुयं कयं कहं खवेहिति जं अनभवे बद्धं , तत्थ कोयि सा विक्लो कोयि णिबंधसो, जहा दट्टण य अणगारं णि«धसो भणति-किं चरगादयो समणा न भवंति आउक्कायादि गिण्हता?, साविक्खो पुण 'ओसण्णोवि विहारे' गाहा, तबिवरीओ तु सब्बेसु आणाए वट्टमाणो अतुच्छो नाणादीहिं, णग्लायति वत्तव्वए | पुट्ठो अपुट्ठो वा सुद्धं मग्गं परवेमाणो, सो एवं परूवेंतो 'अञ्चेति लोयसंजोयं' अञ्चेतित्ति अतिकामयति, लोयसंजोगं बज्यो हिरण्णसुवष्णमातापिताति भावे रागदोसाति तं अतिकमति, 'एस णाए' एस इति जो भणितो अप्पाणं परं च मोक्खं, णाति णाया, जं भणितं उभयत्रातो, एवं सहस्स कधी णायद्वितो किं कहेति ?, भण्णति-जं दुकावं पवेदितं' जं इति अणुद्दिद्वं दुवं कर्म तं जह बज्झति जो य बंधति जत्थ य तस्स विवागो भवति जह य विवागो भवति जह य न भवति विवागी, पवेति-I) तं तित्थगरगणहरेहिं 'इहेति इह मणुस्से पवयणे वा मणुया माणवा 'तस्स दुक्खस्स' तस्स इति तस्स पाणाइवायादिउवचितस्स कम्मबंधस्स 'कुसला' जाणगा जुगे जुगे धम्मकहालद्धिसंपण्णा ससमयपरसमयविऊ उज्जुतविहारा जहावादी तहाकारो जितनिदा जितईदिया जितपरिस्सहा देसकालकमजाणगा गणहरादि जाव संपत्तं सुत्नेण वा धम्मकहाहि वा सुत्नाणुसडिमादीहि काहेति, दबकुसला भावकुसला पुन्बभणिता, परिण्णा दुविहा 'उदाहरंति' उबदिसंति, तंजहा बंधो बंधहेतु मुक्को मोक्खो मोक्खहेतुश्च 'इति कम्मं परिणाय' इति उवपदरिसणे, एवं परिणाय जहेनं भणितं तं दुक्खं पवेदितं इह माणवाणं तस्स ॥९५ ॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy