SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सर्वकथनं श्रीआचारांग सूत्र चूर्णिः २ अध्य० ६ उद्देशः ॥१६॥ कम्मरस कुसला परिणाउं, एवं अढविहकम्मजाणणापरिणा वत्तव्या, तस्स अस्सवे य, तंजहा-नाणपडिणीययाए दंसणपडिणीययाए० एवमादि णच्चा पञ्चक्खाणपरिणाए पडिसेहेति, जं भणितं आसवदारेहिं ण वटुंति,'सव्वसोति सबप्पगारेहिं, जो जहा बज्झति जच्चिरकालठितियं वा बंधति अहवा केवली सव्वं परिणाय कहयति चोदसपुवी सम्वे पण्णवणिजे भावे जाणति, गणहरपरंपरएणं जाव संपण्णं, कहा चउचिहा, तंजहा-अक्खेवणी विक्खेवणी संवेयणी णिन्वेयणी, ताहे कहेइ सो केरिसओ!, भण्णति-'जो अणण्णदंसी' अण्ण इति परिवजणे तिणि तिसट्टा पावातियसया अण्णदिट्ठी, अणण्णदरिसी बताई तत्त्वबुदीए पेक्खति, इमं एक जइणं तत्तबुद्धीए पासति, जो अगण्णदिट्ठी सो नियमा 'अणण्णारामो'ण अण्णत्थारमतीति अणण्णारामो, गतिपञ्चागतिलक्खणेणं भण्णति-'जे अणण्णारामो' से णियमा अण्णदिट्ठी, जं भणितं सम्मदिट्ठी, ण य अण्णदिट्ठीए रमति, तहा विसयकसायादिलक्खणे अचरित्ते अतवे ण य रमति, सो एवंविहो अन्नपि ठावयति केवलीपण्णचे धम्मे चउबिहाए कहाए अरत्तो अदुट्टो आघवेमाणो पण्णवेमाणो, वीयरागे सुणिउणं संपच्चयो भविस्मति, तं कहं ?, भण्णति-'जहा पुण्णस्स कत्थति तहा तुच्छस्स' पुण्णो णाम सव्वमणुस्सेसु रिद्धिमां चक्कवट्टी तदणंतरं वासुदेवबलदेवमहामंडलियईसर जाव सत्थवाहादि, तुच्छा तणहारगादि, अहवा पुण्णो जाइसंपण्णाति तविवरीओ तुच्छो, अहवा बुद्धिमंतो पुण्णो मंदबुद्धी तुच्छो, जेण आयरेण जेण आलंबणेण पुण्णस्स कहिञ्जति तहा तुच्छस्स, गतिपच्चागतिलक्खणेण जहा तुच्छस्स कहि जति तहा पुण्णस्स, जं भणितंजहा तुच्छस्स ण अण्णहेउं० च कति तहा पुण्णस्सवि, सोयारं वा प्रति विण्णाणकहाए वायसंपन्ने विवजओ, विण्णाणमंतस्स निउणं कहिजति थूलबुद्धिस्स जहा परियच्छति तहा कहिजति, भणियं च-"निउणं अत्यं०" "तत्थ आलंबणं तुल्लं." उस्सग्गेणं S Mmma
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy