________________
श्रीआचारांग सूत्र
चूर्णिः ॥ ९७॥
Rainm
अहवा कोयि आयारकहणेण तुस्सति, कोइ ण, अतीवादरेण तस्स तहेब कहेयव्वं, अहवा रायादि उवसंते बहवो उनसमंति. सुह-01 अविधिविहारं भवति, तेण तस्स जाव इच्छति ताव कहिज्जति सरीरउवरोहं मोत्तुं, सेसेसु आवस्सगस परिहाणीए ण कहेयब्ध, अतिसेसिओ वा कहेति जो जहा उवसमीहिति, भावं नाउं कडेति, किं एयरस पियं अप्पियं वा?, वेरग्गं सिंगारं वा, तहा के अयं पुरिसे कं वा दरिसणं अभिप्पसत्ते?, जहा य इहलोइयपरलोइयअवायो ण होति कहतस्स तहा कहेयव्यं, परलोइओ अण्णहेउं पाणहेउं वा उम्मग्गं वा उवदिसति एवमादि, इहलोइओ जम्मं मम्मं कम्मं परिहरियव्वं, ण य तप्पढमयाए जं सो दरिसणं अभिप्पसण्णो तस्सेवेगस्स भूयो भूयो दोसे देइ, सामण्णेग वा दोसे देइ, पुछतस वा दोसं दंसेति, जइ राया भगति, लोयसिद्धेण वातेण राया णरगगामी, दशमूना समं चक्र, दशचक्रसमो घजः। दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ।।१॥ तन्थ इमे दोसा 'अविय हणे अपि पदार्थसंभावने, अणिट्ठकहाओ एवं मण्णेज-एते सधधर्मबाहिरा, जहा रायधम्मंण याणंति तहा मोक्खधम्मपि णेव, गेण्हेजा अतिकोहेण, अविय हणे अविणा मुट्टिणा एवमादि, अवियऽक्कोसेज वा हसिज वाणिस्साहिज वा रुंभेज वा छवि-10 छेयं वा करिज, उद्दविजा अपि, वत्थादिच्छेदं वा, जहाति, छेदिज वा भिदिज वा अवहरिजवा, भणियं च-"तत्थेव य निवर्ण बंधण णिच्छुभण कडगमद्दो य । णिबिसयं व नरिंदो करिज संघपि सो रुट्ठो ।।१॥ भद्दमरुओ वा कोइ वचु(दु)इणीए कड़ियाए उदुरुट्ठो तं चेव करेति, तच्चणि श्री उवासओ वा गंदबलाए वुधुप्पत्तीए वा, भागातो भल्लीघरक्खाणेणं, छकिरियभत्तो वा पेढालउमाधरणेण, तुच्छाणवि दासभयगादीणं कहेमाणो जति भणति, अहम्मेण एरिसा भवंति, कट्ठासणा कुसिना कुभोयणावा, वण्णतो आयामंडितिया, दरिद्दवण्णगं वा, तं च उबहसति, ताहे सोण गिण्हेइ, ण वा पुणो एति, साहसिओ वा कोह अक्कोसेज वा जा M ॥ ९७॥