________________
श्रीआचा-| रांग सूत्र
चूर्णिः
॥९८॥
| वत्थातितं छिदिज वा, एवं अविहिकहणाए दोसा भवंति, के दोसा ?, भण्णति-तत्थवि जाण सेयंति णत्थि' जो सद्दहेउ || अविधितधा कोति धम्मकहालद्धिसंपण्णो तेण कहेयव्वं चउबिहाए कहाए, जो पुण ण सद्दहेतु तेण संवेयणिणिवेयणीए कहेयन्वा, किं
कथनदोषाः | निमित्तं विक्खेवणी ण कहिजति ?, भण्णति-मा सो अमिणवसट्टो परेहिं बुग्गाहिजेजा तच्चणियगेरुयससरक्खमादीहि, अम्हवि अहिंसा इंदियदमो य वेरग्गं मोक्खो य, पच्छा सो पुन्धि अविकोवितोवि परिणमति, अण्णदरिसीवि होऊण एवं 'एत्थवि जाण सेयंति णत्थि'त्ति, किंच-जति सद्दहेतु अविकोवितो भणइ परिसामज्झे-इणमेव निग्गंथं पवयणं सचं, सेसाणि कुदरिसणाणि मुमा, एत्थवि जाण सेयंति णत्थि, कहं १, पच्छा तत्थ तच्चभिओवासगो चोदितो, सो य तं न नित्थरइ, पच्छा ओभावणा पवयणस्स, भागवता गरुयसडो वा अवियदृणे अणातियमाणे एत्थवि जाण णस्थि सेयंति, केणइ पुच्छिओ भणइ अस्थि अप्पा, ततो परेण चोइओ-अत्थि अप्पा, एगते अन्नत्ते उभयदोसा, एत्थ जाण णस्थि सेयंति, भणिया अविहिकहणा, इदाणिं खित्तं विचार्यते-तत्थ खेत्तं | जाणियव्वं, केण भावितं धीयारभावितं तच्चण्णियभावितं वा, भाविते तेसिं अविरुद्धं कहेयब्वं, सामण्णग्गहणेण वा कालं मिक्खावेलादि अपरिहवंतेणं तहा सुमिक्खदुभिक्खं गाउं कहेयव्वं, तहा भावं गाउं कहेयव्वं, तत्थ इमं सुतं-'के अयं पुरिसो' के इति पुण्णो तुच्छो वा ?, अहवा किं दारुणमभावो इतरो वा ? जति रायी ततो तस्स. दोसे असूयंतेणं कहेयव्यं, एवं जाव चंडालो, 'कंच णत'त्ति कयरं पवयणं णतो णाम पडिवण्णो, संखं बुद्ध एवमादि, जं पणो ण तस्स आतीए दोसे कहेइ, मा ते दोसा भविस्संति, अवियट्टणे अणातियमाणे जदा दरिसणे उग्घाडो भवति तदा तद्दोसा कहिजंति, एवं जहोवदिट्ठा सुसंबुज्झमाणा गुणादीहि उबवेता कहणा, दोसविमुद्धधम्मकहागुणोववेओ 'एस वीरे पसंसिते 'एम' इति जो भणितो वीरो पुवभणितो पसंम. ॥९८॥