SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्रचूर्णिः ॥३९२॥ सभा भवंति, जत्थ रुद्दादिपडिमाओ ठविजंति, पिबिस्संति पेहियादि सा पवा, तंजहा-उदगप्पवा गुलउदगप्पवा खंडप्पवा सकरप्प वा एवमादि, पणियगिदं आवणो पणियसालत्ति, पढंति सालघराणं विसेसो, सकुड्डुं घरं कुडरहिता साला, जं वा लोगसिद्धं णाम, जहा सकुंड्डावि हत्थिसाला बुच्चति, एगता णाम कताइ, वास इति राईगहिता उडुबद्धे, वासासु अदुवा पलियट्ठाणेसु | पलाल पंजेसु एगया वासो अदुवेति अण्णतरे पलियं नाम कम्मं, यदुक्तं भवति-कम्मतट्ठाणेसु, दम्भकम्मंतादिसु, अहवा पलिगाति ठाणं, तंजहा- गोसाला, गोबद्धो वा करीसरहितो, ण अज्झावगासं, पलियं तु पलालं, पुंजो संघातो, पलाल मंडवस्स हेट्ठासु सिरत्ताणे पलालपुंजेसु पविसति, एगता कयाइ, आगंतारे आरामागारे (६७) गामरण्णेऽवि एगता वासे गामस्स अंतो बहिं वा, आगंतु जत्थ आगारा चिट्ठेति तं आगंतारं, आरामे आगारं आरामागारं, गामेति कताई गामे कयाइ नगरे, अयं तु विसेसोगामे एगरतं नगरे पंचरतं, एवं उदुबद्धे, वासासु नियमां चत्तारि मासे वासो, गामादीणं पुण कयाई अंतो कयाइ चाहिँ अन्भासे सुसाणे सुन्नागारे वा रुक्खमूलेवि एगया वासो सवसयणं सुमाणं सुमाणन्भासे, सुन्नं अगारं सुन्नागारं, रुक्खे वा मूले वा | खंधस्स अणभासे, जत्थ पुप्फफलाई ण पडंति, एगतत्ति उडुबद्धे, न तु वस्सासु, सुमाणरुक्खस्स तले वा वसति, सुन्नागारं वा जं न गलति, एतेसु मुणि सगणेसु (६८) एतेसुत्ति जाणि एताणि उद्दिट्ठाणि, अन्नाणि य एवंविहाई सेलगिहादीणि, मुणेतीति मुणी, सुप्पति जत्थणं सयणं, समणेत्तिस एव वद्धमाणसामी, अहवा तेसु पत्रात निवासमसिमेसु सोवसग्गनिरुवसग्गे वसतिसु समण एव आसी अतो समणे, जहा दुक्खसिञ्जा आसी तहा तहा मिस्तरं समण आसी, वरिसं पगतं पत्थियं वा, तेरसभं वरिसं जेसिं वरिसाणं ताणिमाणि पतेरसवरिसाणि छउमत्थकाले, राईदियंपि जयमाणे जहा रति तहा दिवा, उभयग्गहण मवि सामत्थं सभादि स्थानादि ॥३१२॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy